SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ मा असंखेज्जगुणा' उत्कृष्टानि नीललेश्यास्थानानि द्रव्यार्थतया असंख्येयगुणानि भवति, 'एवं जहेव - जहगा तहेव उक्कोसगावि' एक्स् - पूर्वोक्तीत्या यथैव जघन्यानि कृष्णादिलेश्या स्थानानि प्ररूपितानि तथैव उत्कृष्टाम्यपि कृष्णादिश्यास्थानानि प्ररूपणीयानि किन्तु'नवरं उक्कोसत्ति अभिलावो' नवरम् - जघन्यापेक्षया विशेषस्तु उत्कृष्टमिति अभिलापो वक्तब्बः, गौतमः पृच्छति - 'एएसि णं भंते ! कण्हलेस्सठाणाणं जाव सुक्कलेस्स ठाणाजय बान्नुकोसगाणं- दव्वट्टयाए पएसहयाए दध्वहपएसट्टयाए कयरे कयरेहिंतो अप्पा मा बहुयाया तुल्ला वा विसेसाहिया वा ? ' हे भदन्व ! एतेषां खलु कृष्ण स्टेश्या स्थानानां यावत्-नीक कापोततेजःपद्मशुक्ललेश्यास्थानानाश्च जघन्योत्कृष्टानां मध्ये द्रव्यार्थतया प्रदेशार्थतया - द्रव्यार्थ प्रदेशार्थतया कतराणि कतरेभ्योऽल्पानि वा बहुकानि वा तुल्यानि वा विशेषाः धिकानि वा भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम ! 'सव्वत्थोवा जदभगा काउलेस्ता ठाणा दव्वट्टयाए' सर्व स्तोकानि जघन्यानि कापोतलेश्यास्थानानि द्रव्यार्थतया भवति, तेभ्यः - 'जहन्नया नीललेस्साठाणा दग्बडया ए असंखेज्जगुणा' जवन्यानि नीललेश्या स्थानानि द्रव्यर्थतया असंख्येयगुणानि प्रज्ञप्तानि एवं कण्हते उपल्ललेस्सा' एवम् नीललेश्या स्थानीतगुणा हैं । इस प्रकार जघन्य स्थानों के अल्प बहुत्व की तरह उस्कृष्ट स्थानों का भी अल्पबहुत्व समझ लेना चाहिए। विशेषता यही है कि पहले जहां 'जघन्य' शब्द का प्रयोग किया था, वहां 'उत्कृष्ट' शब्द का उच्चारण करना चाहिए गौतमस्वामी - हे भगवन्! इन कृष्णलेश्या, नीललेश्या, कापोतखेड्या, तेजोलेश्या, पद्मलेश्या और शुक्ललेश्या के जघन्य और "उत्कृष्ट स्थानों में से द्रव्य की अपेक्षा, प्रदेशों की अपेक्षा तथा द्रव्य एवं प्रदेश दोनों की अपेक्षा कौन किनसे अल्प, बहुत, तुल्य या विशेषाधिक हैं ? भगवान् हे गौतम! सव से कम कापोतलेश्या के जघन्य स्थान द्रव्य की अपेक्षा से हैं ! उनसे नीललेश्या के जघन्य स्थान द्रव्य की अपेक्षा से असंख्यात અપેક્ષાએ છે, તેમનાથી નીલલેશ્યાના ઉત્કૃષ્ટ સ્થાન દ્રવ્યની અપેક્ષાથી અસખ્યાતગણા છે. એ પ્રકારે જઘન્ય સ્થાનાના અલ્પમર્હુત્વની જેમ ઉત્કૃષ્ટ સ્થાનેાના પણુ અપખહત્વ સમર્થ લેવા જોઈએ વિશેષતા આજ છે કે પહેલાં જ્યાં જઘન્ય શબ્દના પ્રયોગ કર્યાં છે. ત્યાં ઉત્કૃષ્ટ શબ્દનું ઉચ્ચારણ કરવ” જોઇએ. श्रीगौतभस्वाभी–डे भगवन् ! या ष्णुतेच्या, नीससेश्या, हायातसेश्या, तेलेबेश्या, પદ્મલેશ્યા અને શુકલલેશ્યાના જઘન્ય અને ઉત્કૃષ્ટ સ્થાનેમાંથી દ્રવ્યની અપેક્ષાએ પ્રદેશેાની અપેક્ષાએ તથા દ્રવ્ય તેમજ પ્રદેશ ખન્નેની અપેક્ષાએ કરીને કાણુ કેાનાથી અપ, અધિક તુય અગર વિશેષાધિક છે? શ્રી ભગવાન હૈ ગૌતમ 1 બધાથી ઓછા કાપે તલેશ્યાના જઘન્ય સ્થાન દ્રની અપેક્ષાએ કરીને છે. તેમનાથી નીલલેશ્યાના જઘન્ય સ્થાન દ્રવ્યની અપેક્ષાથી અસખ્યાત S २९० だ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy