SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ असंख्येयगुणानि भवन्ति, तत्:-'जहन्नए हितो सुक्कलेस्साठाणेहितो' दवट्ठएदितो जहन्नकाउलेस्सा ठाणा पएलट्ठयाए असंखेज (अणंत) गुणा' जघन्येभ्यः शुक्ल लेश्यास्थानेभ्यो द्रव्याथिकेभ्यो जघन्यानि कापोतलेश्यास्थानानि प्रदेशार्थतया असंख्येय अनन्तगुणानि भवन्ती त्यपसेयम् तेभ्योऽनन्तरम्-'जहन्नगा नीललेस्सा ठाणा पएसट्टयाए असंखेजगुणा' जवन्यानि नीललेश्यास्थानानि प्रदेशार्थतया असंख्येपगुणानि भवन्ति, ‘एवं नाव मुक्कलेस्साठाणा' एवम्-नीललेश्या स्थानोक्तरीत्या यावत्-जघन्यानि कृष्णलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्यास्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति तथा च जघन्य स्थानोत्कृष्टस्थानजघन्योत्कृष्ट स्थानविषयाणि त्रीणि अल्पवहुत्यानि भवन्ति, तत्रापि एफैकमपि त्रिविधं द्रव्यार्थप्रदेशार्थ द्रव्यप्रदेशोभयार्थता भेदात्, तत्र जघन्यस्थान विषये द्रव्यार्थत्वे प्रदेशार्थत्वे च प्रत्येकं कापोतनीलकृष्णरोजः पद्मशुक्ल लेश्यास्थानानि पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि बोध्यानि, द्रव्यप्रदेशोभयार्थत्वेतु प्रथमं द्रध्यार्यतया कापोतनीलकृष्ण तेजः पद्म शुक्ललेश्या स्थानानि पूर्वपूर्वापेक्षया उत्तरोत्तरमसंख्येयगुणानि अवगन्त द्रव्य से जघन्य शुक्ललेश्या के स्थानों से, कापोतलेश्या के जघन्य स्थान प्रदेशों की अपेक्षा अनन्तगुणा कहा गया हैं। उनसे नीललेश्या के जघन्य स्थान प्रदेशों की अपेक्षा असंख्यातगुणा हैं। इसी प्रकार कृष्णलेश्या, तेजोलेश्या और पदमलेश्या तथा शुक्ललेश्या के जघन्य स्थान प्रदेशों की अपेक्षा असंख्यातगुणे हैं। इस प्रकार यहां जघन्य स्थानों, उत्कृष्ट स्थानों तथा जघन्योत्कृष्ट स्थानों को लेकर तीन अल्प बहुत्य होते हैं और इन तीनों में से भी एक एक के तीन तीन भेद होते हैं-द्रव्य ले, प्रदेशों से और द्रव्य-प्रदेश दोनों से । इनमें से जघन्य स्थानों के विषय में द्रव्य और प्रदेशो से कापोत, कृष्ण, तेज, पद्म और शुक्ललेश्या के स्थान पूर्व-पूर्व की अपेक्षा उत्तरोत्तर असंख्यातगुणा समझना चाहिए। द्रव्य-प्रदेश उभय की अपेक्षा से प्रथम द्रव्य से कापोत, नील, कृष्ण, तेज, पद्म और शुक्ललेश्या के स्थान पूर्व-पूर्व की अपेक्षा उत्तरोत्तर દ્રવ્યથી જઘન્ય શુકલેશ્યાના સ્થાનેથી, કાપતલેશ્યાના જઘન્ય સ્થાન પ્રદેશની અપેક્ષાએ અનન્તગણું છે. તેમનાથી નીલેશ્યાના જઘન્ય સ્થાન પ્રદેશોની અપેક્ષાએ અસંખ્યાતગણું છે. એ જ પ્રકારે કૃષ્ણલેશ્યા, તેજલેશ્યા અને પદ્મલેશ્યા તથા શુકલેશ્યાના જઘન્ય સ્થાન પ્રદેશોની અપેક્ષાએ અસંખ્યાતગણ છે. એ પ્રકારે આહીં જઘન્ય સ્થાને ઉત્કૃષ્ટ સ્થાને તથા જવષ્ટ સ્થાનેને લઈને ત્રણ અ૫ બહુત્વ બને છે અને એ ત્રણેમાથી પણ એક એકના ત્રણ ત્રણ ભેદ છે-દ્રવ્યથી પ્રદેશથી અને દ્રવ્ય-પ્રદેશ બનેથી તેમાંથી જઘન્ય સ્થાનેના વિષયમાં દ્રવ્ય અને પ્રદેશોથી કાપત, નીલ, કૃણ, તેજ, પદ્મ અને શુકલેશ્યાના સ્થાન પૂર્વ પૂર્વની અપેક્ષાએ ઉત્તરોત્તર અસ ખ્યાતગણુ સમજવા જોઈએ. દ્રવ્ય, પ્રદેશ બનેની અપેક્ષાથી પ્રથમ દ્રવ્યથી, કાપિત નીલ, કૃષ્ણ, તેજ, પદ્મ
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy