SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ प्रमेोविन टीका पद १७ ० २१ लेश्यास्थाननिरूपणम् गुणा' जघन्यानि पद्मवेश्या स्थानानि द्रव्यार्थतया असंख्येयगुणानि भवन्ति, तदपेक्षया' जहन्नगा सुकले सठाणा दव्वटुयाए असंखेज्जगुणा' जघन्यानि शुक्ललेश्या स्थानानि द्रव्या far असंख्येयगुणानि भवन्ति, अथ 'सव्वत्थोवा जहन्नमा काउलेस्साठाणा परुयाए ' सर्वस्तोकानि जघन्यानि कापोत लेश्यास्थानानि पदेशार्थतया भवन्ति, तदपेक्षया- 'जहन्नगा नीललेस्साठाणा पएसइयाए असंखेज्जगुणा' जघन्यानि नीललेश्यास्थानानि प्रदेशार्थ तया असंख्येयगुणानि भवन्ति, तेभ्योऽपि - ' जहन्नगा कण्हलेस्साठाणा परसहयार भसंखेज्जगुणा' जघन्यानि कृष्णलेश्या स्थानानि प्रदेशार्थत्या असंख्येयगुणानि भवन्ति, तेभ्योऽपि - 'जह - अगा तेउलेस्सार ठाणा या असंखेज्जगुणा' तेजोलेश्याया: स्थानानि प्रदेशार्यतया असंख्येयगुणानि सन्ति, तेम्पोऽपि - 'जन्नगा पम्इलेस्सा ठाणा पएसट्टयाए असंखेज्ज: गुणा' जघन्यानि पद्मलेश्या स्थानानि प्रदेशार्थतया असंख्यगुणानि भवन्ति, तेभ्योऽपि - 'जहन्नगा सुकलेस्सा ठाणा पएसहया असंखेज्जगुणा' जवन्यानि शुक्ललेश्या स्थानानि प्रदेशार्थतया असंख्येयगुणानि भवन्ति, अथ च ' दव्वपरसहया सन्वत्थोवा जान्नगा काउलेस्सा ठाणा दव्चयाए' द्रव्यार्थमदेवार्यतया सर्वस्तोकानि जयन्यानि कापोतलेश्या स्थानानि द्रव्यार्थतया भवन्ति, तदपेक्षया - ' जहन्नगा नीललेस्सा ठाणा दव्वट्टयाए असंखेगुणा' जघन्यानि नीलछेश्यास्थानानि द्रव्यार्यतया असंख्येयगुणानि भवन्ति, ' एवं कण्ह - लेस्सा ठाणा तेउलेस्सा ठाणा पम्हलेस्साठागा' एवम् - नीललेश्या स्थानोक्तरीत्या जघन्यानि द्रव्यार्थतया कृष्णलेश्या स्थानानि तेजोलेश्यास्थानानि पद्मलेश्या स्थानानि च पूर्वपूर्वापेक्षया उत्तरोत्तराणि असंख्येयगुणानि भवन्ति, तेभ्योऽपि - 'जहरुगा सुकलेस्सा ठाणा दव्वट्टयाए असंखेज्जगुणा' जघन्यानि शुक्ललेश्यास्थानानि द्रव्यार्थ तया जघन्य स्थान प्रदेशों की अपेक्षा असंख्यातगुणा है । उनसे शुक्ललेश्या के जघन्य स्थान प्रदेशों की अपेक्षा असंख्यातगुणा हैं । द्रव्य एवं प्रदेशों की अपेक्षा सब से कम जघन्य कापोतलेइया के स्थान हैं द्रव्य से, उनकी अपेक्षा बोललेया के जघन्य स्थान द्रव्य से असंख्यातगुणा हैं, इसी प्रकार अर्थात् नीललेश्या की तरह द्रव्य से कृष्णलेश्या के स्थान, तेजोलेश्या के स्थान और पद्मलेश्या के स्थान उत्तरोत्तर असंख्यातगुणे होते हैं । उनसे शुक्ललेश्या के स्थान द्रव्य से असंख्यातगुणा हैं । २.७ લેશ્યાના જઘન્ય સ્થાનપ્રદેશેાની ઋપેક્ષાથી અસ ખ્યાતગણા છે તેનાથી પ્રદેશેાની અપેક્ષા અસ ખ્યાતગણા છે. તેમનાથી શુક્લલેશ્યાના જઘન્ય સ્થાન પ્રદેશની અપેક્ષા અસ ખ્યાતગણુા છે. દ્રવ્ય તેમજ પ્રદેશેાની અપેક્ષાએ બધાથી એછા જઘન્ય કાપેાતલેશ્યાના સ્થાન છે. તેમની અપેક્ષાએ નીલવેશ્યાના જઘન્ય સ્થાન દ્રશ્યથી અસ ખ્યાતગણા છે, એજ પ્રકારે નીલલેશ્યાની જેમ દ્રવ્યથી કૃષ્ણવેશ્યાના સ્થાન તેોલેશ્યાના સ્થાન અને પદ્મલેશ્યાના સ્થાન ઉત્તરાત્તર અસંખ્યાતગણુા હાય છે, તેમનાથી શુકલàશ્યાના સ્થાન દ્રવ્યથી અસ ખ્યાતગણા છે,
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy