SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रमेयवौधिनी टीका पद १७ २०१७ लेश्यायाः वर्णनिरूपणम् सारएइ वा' तत्-अथ यथानाम इति दृष्टान्ते खदिरसार इति वा-खदिरस्य 'कथ' इति भाषा प्रसिद्धस्य सार:-मध्यवर्तितचविशेपस्तस्य वर्णइव वा कापोतलेश्या वर्णन प्रज्ञप्तेत्यग्रेण सम्बन्धः, अथवा-'खइरसाएइ वा' खदिरसारक इति बा-खदिरस्य-प्रागुक्तस्यैवसारकः-अन्तः सारस्तस्य वर्णइव या कापोतलेश्या वर्णेन प्रज्ञप्ता 'धमास सारेइ वा' धमासासार इति वा धमासा नाम वृक्षविशेषस्य सारः-अन्तः सत्त्वम् तस्य वर्णइव वा 'तंबेइ वा' तम्ब इति वा-तम्ब इति देशीयः शब्दः तदर्थः वेणुइव वा, इति बोध्यः, एवम्-'तंबकरोड़े इवा' तम्बकरोट इति वा, तम्बकरोट इत्यपि देशीयः शब्दः तदर्थस्य वर्णाव वा 'तंवच्छिवाडियाइ वा' तम्बच्छ्विाटिका इति वा, अयमपि देशीयः शब्दस्तवाच्यस्य वर्णइव वा, 'वाइंगणि कुसुमेइ वा' वृत्ताकी कुसुमम्-वृन्ताक्याः कुसुमम्-पुष्पम् तस्य वर्ग इव 'कोइलक उद् कुसुमेइ वा' कोकिलच्छद कुसुमस् इति वा-कोकिलच्छद स्तैल झण्ट को नाम वृक्षविशेषस्तस्य कुसुमस्य-पुष्पस्य वर्णहव 'जासाकुसुमेइ वा' जबासकुसुममिति वा-जबासनाम वृक्ष विशेपस्य कुसुमम्-पुष्पं तस्य वर्णइव कापोतलेश्या वर्णन प्रज्ञप्ता, भगवता खदिरसारादिना फापोतलेश्या वर्णे प्रतिपादिते सति गौतमः पृच्छति-'भवे एयारूवे' हे भदन्त ! किं भवेत् कापोतलेश्या एतदरूपा-खदिरसारादिरूपा ? भावानाह-'गोयमा !" हे गौतम ! 'णोइणट्रे सम?' नायमर्थः समर्थः-युक्त्योपपन्नः, तत्र हेतुं स्वयमेव ह-'काउलेस्सा णं एत्तो अणिट्टयरिया चेव जाव अमणामयरिया चेव' कापोतलेश्या खल इत:-खदिरसारादितः-खदिरसाराद्यपेक्षा , भगवान्-हे गौतम ! जैसे खदिर (खैर-कथा) के वृक्षका सार भाग (मध्य घर्ती भाग) होता है, वैसे ही वर्ण की कापोतलेश्या है। अथवा वह खदिर के भीतरी सार के समान वर्ण वाली होती है। अथवा वह धमासा वृक्ष के सार जैसे रंग की होती है । अथवा तांबे के समान, तांबे के करोट (कटोरे) के वर्ण के समान, ताम्र की फलिका के वर्ण के समान, बैंगन के पुष्प के समान, कोकिल-च्छद (तैल-कंटक) नामक वृक्ष के फूल के समान या जवासा के फूल के समान होती है। गौतमस्वामी-हे भगवन् ! क्या कापोतलेश्या ऐसे स्वरूप वाली होती है? भगवान्-हे गौतम ! यह अर्थ समर्थ नहीं है, क्योंकि कापोतलेश्या खदिर શ્રી ભગવાન - ગૌતમ ! જેમ ખદિર (ખેર કા) ના વૃક્ષો સારભાગ (વચલેભાગ) હોય છે, તેવા જ વર્ણની કાપતલેશ્યા છે, અથવા તે ખેરના વચલા ભાગના સારની સમાન વર્ણવાળી હોય છે. અથવા તે ધમાસા વૃક્ષના સાર જેવા રંગની હોય છે. અથવા તાંબાની સમાન, તાબાના કરોટ (વાટકાના) રંગની સમાન, કેલિચ્છદ (તૈલકંટક) નામના વૃક્ષના કુલની સમાન, વા જવાસાનાકુની સમાન હોય છે. શ્રી ગૌતમવામી–હે ભગવદ્ ' શું કાલેશ્યા એવા સ્વરૂપ વાળી હોય છે? શ્રી ભગવાન હે ગૌતમ! આ અર્થ સમર્થ નથી, કેમકે કાપતલેશ્યા ખેરના સાર
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy