SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ૐ मापनास शानान्तेष्वेव कल्पेषु संभवेन परतस्तासामभावात् चतसृणामेव लेश्यानां संभवेन तेजोश्यापर्यन्तमेवाल्पत्वं तासां प्रतिपादितम् अथ देवानां देवीनाञ्च लेश्या विषयकमल्प बहुत्वमाह - 'एएसि णं भंते ! देवाणं देवीणय कण्हलेस्साणं जाव सुक्कलेस्साणं कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ?' हे भदन्त ! एतेषां खलु - देवानां देवीनाञ्च कृष्णश्यानां यावत्-नीलश्यानां कापोत लेश्यानां तेजोलेश्यानां पद्मलेश्यानां शुक्ललेश्यानां मध्ये कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा भवन्ति ? भगवानाह - 'गोमा !' हे गौतम ! 'सव्वत्योवा देवा सुक्कलेस्सा' सर्वस्तोका देवाः शुक्ल'लेश्या भवन्ति, तेभ्यः - 'पम्लेस्सा असंखेज्जगुणा' पद्मलेश्या देवा असंख्येयगुणा भवन्ति, तेभ्योऽपि - 'काउलेस्सा असंखेज्जगुणा' कापोतलेश्या देवा असंख्येयगुणा भवन्ति, तेभ्योsu 'नीललेस्सा विसेसः हिया' नीललेश्या देवा विशेषाधिका भवन्ति, तेभ्योऽपि - 'कण्ड लेस्ता विसेसाहिया' कृष्णलेश्यादेवा विशेषाधिका भवन्ति, तेभ्योऽपि - ' काउलेस्साओ में पाई जाती है । देवियां सौधर्म और ऐशान कल्पों तक ही उत्पन्न होती हैं, - आगे नहीं, अतएव उनमें प्रारंभ की चार ही लेश्याएं संभवित हैं । इसी कारण तेजोलेश्या पर्यन्त ही उनका अल्पबहुत्व बतलाया है । अब देवों और देवियों का लेइयाविषयक अल्पबहुत्व बतलाया जाता है गौतमस्वामी - हे भगवन् ! कृष्णलेइया, नीललेश्या, कापोतलेश्या, तेजो 'लेश्या, पद्मलेश्या और शुक्ललेश्यावाले देवों और देवियों में कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? है। भगवान् हे गौतम! शुक्ललेश्या वाले देव सच से कम है, पद्मलेश्यावाले 'देव उनकी अपेक्षा असंख्यातगुणा हैं, पद्मलेश्या वालों की अपेक्षा कापोत लेश्या वाले देव असख्यातगुणा हैं, कापोत लेश्यावालों की अपेक्षा नोललेश्या वाले देव विशेषाधिक हैं, नीललेश्यावाले देवों की अपेक्षा कृष्ण लेश्यावाले देव विशे“કલ્પની દેવચેમા મળી આવે છે, તેવા સૌધમ અને અશન કા સુધી જ ઉત્પન્ન થાય છે, માગળ નહી, તેથી જ તેઓમાં પ્રારભની ચાર જ લેશ્યાના સભવ છે એ કારણથી તેજોલેશ્યા પન્તમાં જ તેમનુ અપમહુત્વ ખતાવ્યું છે. - ।। 2 હવે દેવા અને દૈવિયેતુ લેશ્યા વિષયક અપમહત્વ ખતાવાય છે— श्री गौतभस्त्राभी-डे भगवन् ! ष्यसेश्या, नीससेश्या, अतिवेश्या, तेजसेश्या, પદ્મલેશ્ય અને શુકલલ્લેશ્યાવાળા દેવેશ અને વિચામાં કેણુ કાની અપેક્ષાએ અલ્પ, અધિક, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન્ ! શુકલલેશ્યાવાળા દેવ બધાથી એછા છે, પદ્મલેશ્યાવાળા દેવ તેમની અપેક્ષાએ અસ ખ્યાતગણા છે. ' પદ્મલેશ્યાવાળાની અપેક્ષાએ કાપાતલેશ્યાવાળા ધ્રુવ અસખ્યાતગણા છે, કાપાતલેશ્યાવાળાઓની અપેક્ષાએ નીલલેશ્યાવાળા દેવ વિશેષાધિક છે,
SR No.009341
Book TitlePragnapanasutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages841
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy