SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद १६ सू० ७ सिद्धक्षेत्रोरपातादिनिरूपणम् ९२५ । एकसमयेन गच्छति, एवम्-'दाहिणिल्लाओवा, चरमंताओ उत्तरिल्लं चरमंतं. एगसमएणं गच्छइ' दक्षिणाद् वा चरमान्ताद् उत्तरं चामान्तम् एकसमयेन गच्छति, ‘एवं उत्तरिल्लाओ दाहिणिल्लं'' उत्तरस्माद् या परमान्ताद् दक्षिणं चरमान्तम् एकसमयेन गच्छति, एवम् 'उवरिल्लाओ हेडिल्लं, हिडिल्लाओ उपरिल्लं' उपरिष्टाद् वा चरमान्ताद् अधस्तनं चरमान्तम् एकसमयेन गच्छति, अधस्ताद् वा चरमान्ताद् उपरितनं चरमान्तम् एकसमयेन गच्छति 'से तं पोग्गलणोभवोववायगती' सा एपा-उपर्युक्तस्वरूपा पुद्गल नो भवोपपातगतिः प्रज्ञप्ता, गौतमः पृच्छति-से कि तं- सिद्धणोभवोववायगती ?' तत्-अथ का सा-कतिविधा सिद्ध नो भवोपपातगतिः प्रज्ञप्ता ? भगवानाह-'सिद्धणोभवोववायगती दुविहा पण्णत्ता' सिद्ध नो. भवोपपातगति द्विविधा प्रज्ञप्ता 'तं जहा-अणंतरसिद्धणो भवोववायगती' तद्यथा-अनन्तरसिद्ध नो भवोपपातगतिः, 'परंपरसिद्धणोभवोक्वायगती ये परम्परासिद्ध नो भगोपपातगतिश्च, तत्र गौतमः पृच्छति-से कितं अणंतरसिद्धणोभवोववायगती ?' तत-अथ का सा-कतिविधा अनन्तरसिद्ध नो भवोपपातगतिः प्रज्ञप्ता ? भगवानाह-'अगंतरसिद्धणो भवोक्वायगती पण्णरसविहा पण्णत्ता' 'अनन्तरसिद्ध नो भवोपपातगतिः पञ्चदश विधा प्रज्ञप्ता चरमान्न से उत्तरी चरमान्त तक और उत्तरी चरमान्त से दक्षिणी चरमान्त तक एक समय में गति करता है, इसी प्रकार ऊपरी छोर से नीचले छोर तक और नीचले छोर से ऊपरी छोर तक एक समय में हो गति करता है, यह. पुद्गलनो. भवोपपातगति कहलाती है। गौतमस्वामी-हे भगवान् ! सिद्धनोभवोपपातगति कितने प्रकार की कही गई है ? - भगवान्-हे गौतम ! सिद्धनोभवोपपातगति दो प्रकार की कही है-अनन्तरसिद्धनोभवोपपातगति और परम्परसिद्धनोभवोपपातति ।। गौतमस्वामी-अनन्तरसिद्धनोभवोपपातगति कितने प्रकार की हैं ? . भगवान्-अनन्तरसिद्धनोभवोपपातगति पन्द्रह प्रकार की है, वह इस प्रकारપશ્ચિમી ચરમાન્ડ સુધી એક જ સમયમાં પહોંચી જાય છે, દક્ષિણી ચરમાન્તથી ઉત્તરી ચરમાન અને ઉત્તરી ચરમાન્સથી દક્ષિણ ચરમાન્ત સુધી એક સમયમાં ગતિ કરે છે, એજ પ્રકારે ઊપરની બાજુથી નીચેની બાજુ સુધી અને નીચેની બાજુથી ઊપરની બાજુ સુધી એક સમયમાં જ ગતિ કરે છે. આ પુલ ને પપત ગતિ કહેવાય છે. : श्री शीतभस्वाभी-3 गवन् ! सिद्धनालापात गतिटस' प्रा२नी ही छ ? : શ્રી ભગવાન-હે ગૌતમ! સિદ્ધનેભપાત ગતિ - બે પ્રકારની કહી છે–અનન્તર સિદ્ધ ને ભોપાત ગતિ અને પરંપરા સિદ્ધને ભોપાત ગતિ ' ' ' - શ્રી ગૌતમસ્વામી–હે ભગવદ્ ! અનન્તર સિદ્ધને ભપાત ગતિ કેટલા પ્રકારની છે? ' ' શ્રી ભગવાન -હે ગૌતમ! અનન્તર સિદ્ધિને ભોપાત ગતિ પંદર પ્રકારની છે તે આ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy