SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ७२ प्रशारनास्त्र सचित्ता योनिः, नो वा मिश्रिता नोरि , अपितु अचितर योनि भवति, नीनगः पृच्छति'पुढ विकाइयाणं भंते ! किं सचित्ता जोशी, अपिता जोणी, मीनिया जोगी ? हे दात ! पृथिवीकायिकानां कि सचित्ता योनि भनि ? कि वा अचिना योनि नि ? किया मिश्रिता योनि भवति ? भगवान् आद-'गोरमा !' हे गौतम ! 'सचिना जोगी, चिना जोणी, मीसिया वि जोणी' पृथिवीमायिानां सचित्तापि योनि भवनि, अनि पि योनि भवति, मिश्रितापि योनि भवति, पृथिवीकारिकानामुपपान क्षेत्रस्य नीः परिगृहीतत्वा परिगृहीतत्वेन चोभयस्वभावत्वाच्च विविधापि मागता योनि भवति, पजाब बियाणं' एवम्-पृथिवीकायिकानामिव यावत्-अप्कायिकतेजः सायिकाबुकाविकानमाविकानां द्वीन्द्रियाणां त्रीन्द्रियाणां चतुरिन्द्रियाणाञ्च सचिनाऽपि अचित्तापि, मिश्रिताऽपि च योनि रबसेया, 'संच्छिमतिरिक्खजोणियाणं, समुच्छिममणुस्साण य एवं वेब' यंमूटिंगतियायोनिकानां, संमूच्छिममनुष्याणाञ्च एवञ्चैव-पृथिवी कायिकानामिव सचित्ताऽपि, अचिनापि, मिश्रि. तापि च योनि भवति, एतेपामपि प्रागुक्तसंमूर्तिममनुष्यपर्यन्तानामुपपातक्षेत्र जीवप्रदेश परिगृहीतमपरिगृहीतञ्चोभयस्वभावश्च भवतीति तेपामपि प्रागक्त त्रिविधापि योनि बसेया, योनि ही होती है। श्रीगौतमस्वामी-हे भगवन् ! पृथ्वीकागिक जीवों की योनि चित्त होती है, अचित्त होती है अथवा मिश्र होती है ? ___भगवान्-हे गौतम ! पृथ्वीकायिकों की योनि सचित्त भी होती है, अचित्त भी होती है और मिश्र भी होती है, क्यों कि पृथ्वीकायिकों के उपपातक्षेत्र जीवों द्वारा परिगृहीत भी होते हैं, अपरिगृहीत भी होते हैं और उनयरूप भी होते हैं। इसी प्रकार अप्कायिकों, तेजस्कायिकों, वायुकायिकों, वनस्पतिकायि. कों, द्वीन्द्रियों, त्रीन्द्रियों और चौइन्द्रियों की भी तीनों प्रकार की योनि होती है। संमूर्छिम पंचेन्द्रियतिर्यचों और सम्मूच्छिम मनुष्यों की भी हमी प्रकार सचित्त, अचित्त और मिश्र-तीनों तरह की योनि होती है। क्यों कि इन सब અને સ્વનિતકુમારની પણ અચિત્તનિ હોય છે. શ્રી ગૌતમસ્વામી હે ભગવન પૃથ્વીકાયિક જીવની નિ સચિત્ત હોય છે.અચિત્ત હોય છે અથવા મિશ્ર હોય છે? શ્રી ભગવાન –હે ગીતમ! પૃથ્વીકાયિકેની નિ સચિત પણ હોય છે. અચિત્ત પણ હોય છે અને મિશ્ર પણ હોય છે. કેમકે પૃથ્વીકાચિકેના ઉપપાત ક્ષેત્ર છે દ્વારા પરિગૃહીત પણ હોય છે. અપરિગ્રહીત પણ હોય છે અને ઉભય રૂપ પણ હોય છે. એ પ્રકારે અષ્કાચિકે, તેજરકાયિક, વાયુકાયિક, વનસ્પતિકાધિકે. દ્વીન્દ્રિયે, શ્રીન્દ્રિયે અને ચતુરિન્દ્રિયની પણ ત્રણ પ્રકારની નિ હોય છે સ મૂર્ણિમ ચેન્દ્રિય તિર્યો અને સંમઈિમ મનુષ્યની પણ એ રીતે સચિત્ત, અચિત્ત અને મિશ્ર ત્રણ જાતની ચેનિ હોય છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy