SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद ९ सू० २ योनिविशेषनिरूपणम् भवति, तथा च नैरयिकाणामुपपातक्षेत्रं न केनचिद् जीवेन परिगृहीतं सम्बद्धं वा वर्तते अतस्तेषां केवलम् अचित्तैव योनि भवति, सूक्ष्मैकेन्द्रियाणां सकललोकव्यापित्वेऽपि तेषां प्रदेशैरुपपातक्षेत्रपुद्गलानां परस्परानुगमसंवद्धत्वाभावात् , अचित्तैव तेषां योनिरवसेया, गौतमः पृच्छति-'असुरकुमाराणं भंते ! किं सचित्ता जोणी, अचित्ता जोणी मीसिया जोणी?' हे भदन्त ! असुरकुमाराणां किं सचित्ता योनि भवति ? किं वा अचित्ता योनि भवति ? किंवा मिश्रिता योनि भवति ? भगवान् आह-'गोयमा !' हे गौतम ! 'नो सचित्ता जोणी, अचित्ता जोणी, नो मीसिया जोणी' असुरकुमाराणां नो सचित्ता योनि भवति, अपि तु अचित्ता । योनि भवति, नो वा मिश्रिता योनि भवति, असुरकुमाराणामपि उपपातक्षेत्रस्य केनापि जीवेन पृरिगृहीतत्वाभावेन तेषामविच योनिः, 'एवं जाव थणियकुमाराणं' एवम्-असुरकुमाराणा. मिव यावत्-नागकुमाराणां सुवर्णकुमाराणाम् , अग्निकुमाराणाम् , विद्युत्कुमाराणाम् , उदधिकुमाराणाम् , द्वीपकुमाराणाम् , दिक्कुमाराणाम् , पवनकुमाराणां, स्तनितकुमाराणामपि नो होते, अतएव उनकी अचित्तयोनि ही कही है । यधपि सूक्ष्म एकेन्द्रिय जीव समस्त लोकाकाश में व्याप्त हैं, तथापि उनके कारण नारकों के उपपातक्षेत्र सचित्त नहीं कहलाते, क्यों कि उनमें परस्परानुगम संबंध नहीं है, अर्थात् वे उपपातक्षेत्र उन जीवों के शरीर नहीं हैं। ' श्रीगौतमस्वामी-हे भगवन् ! असुरकुमारों की योनि सचित्त होती है, अचित्त होती है अथवा मिश्रा होती है ? । ___ भगवान्-हे गौतम ! असुरकुमारों की योनि सचित्त नहीं होती, अचित्त होती है, मिश्र भी नहीं होती, क्यों कि असुरकुलारों के उपपातक्षेत्र किसी जीव के द्वारा परिगृहीत नहीं होते । इसी प्रकार स्तनितकुमारों तक जानना चाहिए, अर्थात् नागकुमारों, सुवर्ण कुमारों, अग्निकुमारों, विधुत्कुमारों, उदधिकुमारों, डीप कुमारों, दिशा कुमारों, पवनकुमारों और स्तनितकुमारों की भी अचित्त તેથી જ તેઓની અચિત્ત નિ જ કહી છે. અર્થાત્ સજીવ નથી હતા, તેથી જ તેઓની અચિત્ત નિ જ કહી છે. અર્થાત્ સૂક્ષ્મ એકેન્દ્રિય જીવ સમસ્ત કાકાશમાં વ્યાપ્ત છે, તથાપિ તેમના કારણે ઉપપાત ક્ષેત્ર સચિત્ત નથી કહેવાતા, કેમકે તેમના પરસ્પરાગમ સંબન્ધ નથી, અર્થાત્ તે ઉપપાત ક્ષેત્ર એ જીના શરીર નથી. શ્રી ગૌતમસ્વામી - હે ભગવદ્ ! અસુરકુમારની જેની સચિત્ત હોય છે અચિત્ત હોય છે અથવા મિશ્ર હોય છે? શ્રી ભગવાહે ગૌતમ ! અસુરકુમારની નિ સચિત્ત નથી હોતી, અચિત્ત હોય છે, મિશ્ર નથી હોતી, કેમકે અસુરકુમારેના ઉપપત ક્ષેત્ર કેઈ જીવ દ્વારા પરીગૃહીત નથી થતા, એજ પ્રકારે સ્વનિતકુમારો સુધી જાણવું જોઈએ. અર્થાત્ નાગકુમારો, સુવર્ણ કુમાર, અગ્નિકુમારો, વિદ્યુસ્કુમારો, ઉદધિકુમારે, દ્વીપકુમારે, દિશાકુમારે, પવનકુમાર
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy