SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ पशापमास्त्र भावः । 'जाव थणियकुमाराणं' यावत्-नागकुमाराः, सुवर्णकुमाराः, अग्निकुमाराः, विद्युत्कुमाराः, उदधिकुमाराः, द्वीपकुमाराः, दिदकुमाराः, पवनकुमाराः, स्तनितकुमारा, अपि अवसेयाः, गौतमः पृच्छति-'पुढ विकाइया णं भंते ! किं ओरालियामरीरकायप्पभोगिणो' हे भदन्त ! पृथिवीकायिकाः खलु किम् औदारिकशरीरकायप्रयोगिणश्च भवन्ति ? किंवा-ओरालियमीसासरीकायप्पभोगिणो?' औदारिकमिश्रशरीरकायप्रयोगिणो भवन्ति ? किंवा 'कम्मासरीरकायप्पओगिणो ?' कार्मणशरीरकायप्रयोगिणो भवन्ति ?' भगवानाह-'गोयमा !' हे गौतम ! 'पुढविकाइया ओरालियसरीरकायप्पओगिणो वि' पृथिवी कायिका औदारिशरीरकायप्रयोगिणोऽपि भवन्ति, 'ओरालियसीसासरीबायप्पभोगिणो वि' औदारिकमिश्रशरीरकायप्रयोगिणोऽपि भवन्ति ? 'कम्मासरीरकायप्पओगिणो वि' कार्मणशरीरकायप्रयोगिणोऽपि भवन्ति, ‘एवं जाव वणप्फइकाइयाणं' एवम्-पृथिवीकाइका इव यावत्-अकायिकाः, तेजस्कायिकाः, वायुकायिकाः, वनस्पतिकायिकाश्चापि प्रतिपादनीयाः ‘णवरं वाउकाइया वेउब्धियकोई बहुत से अस्तुरकुमार कार्मणशरीरकाय प्रयोगी भी होते हैं। इसी प्रकार नागकुमार, सुवर्णकुमार, अग्निकुमार विद्युत्कुमार, उदधिक्कुमार, दीपकुमार, दिक्कुमार, पवनकुमार और स्तनितकुमार भी जानने चाहिए। गौतमस्वामी प्रश्न करते हैं-भगवन् ! पृथ्वीकायिक क्या औदारिकशरीर कार्यप्रयोगी होते हैं ? अथवा क्या औदारिक मिश्र शरीरकायप्रयोगी होते हैं ? क्या कार्मणशरीरकायप्रयोगी होते हैं ? भगवान् उत्तर देते हैं-गौतम ! पृथ्वीकायिक जीव औदारिक शरीरकायप्रयोगी भी होते हैं, औदारिकमिश्रशरीरकायप्रयोगी भी होते हैं, कामैणशरीर कार्यप्रयोगी भी होते हैं। • पृथ्वीकायिकों के समान अकायिक, तेजस्कायिक, वायुकायिक, वनस्पतिकायिक भी समझ लेने चाहिए। विशेषता यह है कि वायुकायिक वैक्रिय શરીરકાય પ્રવેગી, પણ હોય છે. એ જ પ્રકારે નાગકુમાર, સુવર્ણકુમાર, અગ્નિકુમાર, વિદુકુમાર, ઉદધિકુમાર, દ્વીપકુમાર. દિકકુમાર, પવનકુમાર, અને સ્વનિતકુમાર પણ જાણવા શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે- હે ભગવન્પૃથ્વીકાયિક શું દારિક શરીરકાય પ્રેગી હોય છે? અથવા શું ઔદારિક મિશ્ર શરીરકાય પ્રયોગી હોય છેશું કાર્માણ શરીરકાય પ્રયાગી હોય છે? - શ્રી ભગવાન ઉત્તર આપે છેહે ગૌતમ! પૃથ્વીકાયિક જીવ દારિક શરીરકાય પ્રવેગી. પણ હોય છે, દારિક મિશ્ર શરીરકાયપ્રવેગી પણ હોય છે, કાર્માણ શરીરકાય પ્રયોગ પણ હોય છે - પૃથ્વીકાચિકેની સમાન અષ્કાયિક, તેજરકાયિક, વાયુકાયિક, વનસ્પતિકયિક પણ સમજી લેવા જોઈએ. વિશેષતા એ છે કે વાયુકાયિક વૈક્રિય શરીરકાયમયેગી પણ થાય
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy