SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ८२६ प्रेमापनास्त्रे दविहे वैक्रियो द्विविधः-वैक्रियशरीरकायप्रयोगः, वैक्रियमिश्रशरीरकायप्रयोगध, 'कम्मासरीरकायप्पओगे य' कार्मणशरीरकायप्रयोगश्च, 'वेइंदियाणं पुच्छा' द्वीन्द्रियाणां फतिविधस्तावत् प्रयोगः प्रज्ञप्तः ? इति पृच्छा, 'गोयमा !' हे गौतम ! 'चउबिहे पभोगे पण्णत्ते' द्वीन्द्रियाणां चतुर्विधः प्रयोगः प्रतप्तः, तं जहा-भाच्चायोसबइप्पभोगे' तद्यथा-असत्यामपायच:प्रयोगः, 'ओरालियसरीरकायप्प गोने' औदारिकशरीरकायप्रयोगः 'ओरालियमीससरीरकायप्प योगे' औदारिकमिश्रशरीरकायप्रयोगः, 'कम्मासरीरकायप्पओगे' कार्मणशरीरकायप्रयोगश्च, 'एवं जाव चउरिदियाणं' एवम्-द्वीन्द्रियाणामिव यावत्-त्रीन्द्रियाणां चतुरिन्द्रियाणाञ्च चतुर्विधः पूर्वोक्तरूपःप्रयोगः प्रज्ञप्तः विकलेन्द्रियाणां सत्यादिमापाः न संभवन्ति, 'पंचिंदिया तिरिक्खजोणियाणं पुच्छा' पञ्चेन्द्रियतिर्यग्योनिकानां कतिविधः प्रयोगः प्रज्ञप्तः ? इति पृच्छा, 'गोयमा !' हे गौतम ! 'तेरसविहे पभोगे पण्णत्ते' पञ्चेन्द्रियाणां तिरश्चां त्रयोदशविधः प्रयोगः प्रज्ञप्तः, 'तं जहा--सच्चमणप्पओगे' सत्यमनःप्रयोगः, 'मोसमणपभोगे' मृपामनःप्रयोगः, 'सच्चामोसमणप्पओगे' सत्यगृपामनःप्रयोगः, 'असच्चामोसमणप्पभोगे' असत्यामृपामनःप्रयोगः, कायप्रयोग, दो प्रकार का वैक्रियप्रयोग अर्थात् बैंक्रियशरीरकायप्रयोग और वैक्रियमिश्रशरीरकायप्रयोग और कार्मणशरीरकायप्रयोग। गौतमस्वामी-हे भगवान् ! दीन्द्रिय जीवों में कितने प्रयोग होते हैं ? - भगवान्-हे गौतम ! दीन्द्रियों में चार प्रकार के प्रयोग कहे हैं, वे इस प्रकार हैं-असत्यपृषावचनप्रयोग, औदारिकशरीरकायप्रयोग, औदारिकमिश्र. शरीरकायप्रयोग और कार्मणशरीरकायप्रयोग। इसी प्रकार त्रीन्द्रियों और चतुरिन्द्रयो में भी यही चार प्रयोग समझने चाहिए, क्योकि विकलेन्द्रियों में सत्यभाषा आदि का संभव नहीं हैं। गौतमस्वामी-हे भगवन् ! पंचेन्द्रिय तिर्यचों में कितने प्रकार का प्रयोग कहा है ? भगवान्-हे गौतम ! तेरह प्रकार का प्रयोग कहा है, वह इस प्रकार हैसत्यमनःप्रयोग, असत्यमनःप्रयोग, सत्यमृषामनःप्रयोग,असत्यामृषामनःप्रयोग, અર્થાત ક્રિયશરીર કાયપ્રયોગ, વિક્રિય મિશ્રશરીર કાયપ્રયોગ અને કાર્ય શરીર કયપ્રયોગ. શ્રી ગૌતમસ્વામી–હે ભગવન્! કીન્દ્રિય જીવમાં કેટલા પ્રયોગ થાય છે? શ્રી ભગવાન –હે ગૌતમ! હીન્દ્રિયોમાં ચાર પ્રકારના પ્રયોગ કહેલા છે, તે આ પ્રકારે છે–અસત્યાભૂષા વચનપ્રયોગ, ઔદારિક શરીર કપ્રિયોગ, દારિક મિશ્ર શરીર કાય પ્રયોગ, કાર્મણ શરીર કાય પ્રયોગ એ પ્રકારે ત્રીન્દ્રિયો અને ચતુરિન્દ્રિયોમાં પણ આજ ચાર ભેદ સમજવા જોઈએ, કેમકે વિકસેન્દ્રિયોમાં સત્યભાષા આદિને સંભવ નથી, શ્રી ગૌતમસ્વામી–હે ભગવન્ ! પચેન્દ્રિય તિર્યામાં કેટલા પ્રકારના પ્રયોગ કહ્યા છે? શ્રી ભગવાન છે ગૌતમ! તેર પ્રકારના પ્રયોગ કહ્યા છે, તે આ પ્રકારે છે – , (१) सत्य भनः प्रयो। (२) असत्य भनः प्रयोn (3) सत्य भूषा मनः प्रयोग
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy