SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १६ सु. २ जीवप्रयोगनिरूपणम् ८२१ प्रभृतिरूपः, 'जाव थणियकुमाराणं' यावद् नागकुमाराणां सुवर्णकुमाराणाम् अग्निकुमाराणाम्, विद्युत्कुमाराणाम्, उदधिकुमाराणाम्, द्वीपकुमाराणाम्, दिक्कुमाराणाम्, पवनकुमाराणाम्, स्वनितकुमाराणाञ्चापि एकादशविधः प्रयोगोऽवसेयः, 'पुढविकाइयाणं पुच्छा' पृथिवी कायिकानां कतिविधः प्रयोगः प्रज्ञप्तः ? 'गोयमा !' हे गौतम ! 'तिविहे पओगे पण्णत्ते' पृथिवीकायिकानां त्रिविधः प्रयोगः प्रज्ञप्तः, 'तं जहांओरालिय सरीरका प्प भोगे' तथथा - औदारिकशरीरकायप्रयोगः, 'ओरालियमीससरीरकायपओगे' ओदारिकमिश्र शरीर काय प्रयोगः, 'कम्मा सरीरकायप्पओगे य' कार्मणशरीर कार्यप्रयोग ' एवं जाव वणस्स इकाइयाणं' एवम् पृथिवीका पिकानामित्र यावद् - अप्कांयिकानां तेजस्कायिकानां वनस्पतिकायिकानाम पे त्रिविधः प्रयोगः प्रज्ञप्तः 'णवरं वाउकाइयाणं पंचविहे 'पओगे पण्णत्ते' नवरं - विशेषस्तु वायुकायिकानां पञ्चविधः प्रयोगः प्रज्ञप्तः, वायुकायिकानां वैक्रियमिश्रयोरपि संभवात् 'वं जहा - भोरा लिय सरीरका यप्पओगे' तद्यथा औदारि कशरीरकायंप्रयोगः, 'ओरालियमीससरीरकायप्पओगे य' औदारिकमिश्रशरीरकायप्रयोगश्च, 'वेउब्जिए हैं। इसी प्रकार नागकुमारों, सुवर्णकुमारों, अग्निकुमारो, विद्युकुमारों, उदधिकुमारों, द्वीपकुमारों, दिक्कुमारों पवनकुमारों और स्तनितकुमारों में भी- पूर्वोक्त ग्यारह प्रकार का प्रयोग ही पाया जाता है । गौतमस्वामी - हे भगवन् ! पृथ्वीकायिकों में कितने प्रकार का प्रयोग कहा गया हैं ? "1" भगवान् - हे गौतम! तीन प्रकार का प्रयोग कहा है, यथा-औदारिकशरीरकार्यप्रयोग, औदारिकमिश्र शरीर कांयप्रयोग और कार्मणशरीर काय प्रयोग । पृथ्वीकायिकों के समान अष्कायिकों, तेजस्कायिकों और वनस्पतिकायिकों मैं भी तीन प्रकार का प्रयोग कहा है । वायुकाधिको में पांच प्रकार का प्रयोग होता है, वह इस प्रकार है - औदारिकशरीरकायप्रयोग, औदारिक मिश्रशरीरનારકાના સમાન અસુરકુમારેશમા પણ પૂર્વોક્ત અગીયાર પ્રયોગ જ કહેલા છે. એ ०४ प्रारे नागकुमारी, सुवर्ष भारी, अग्निकुमारी, विद्युत्भारो, उहधिकुमारो द्वीपकुमारी, દિકકુમાર, પવનકુમાર અને સ્ખનિત કુમારામાં પણ પૂર્વોક્ત અગીયાર પ્રકારના પ્રયોગ જ મળી આવે છે શ્રી ગૌતમસ્વામી—હું ભગવન્ ! પૃથ્વીકાયિકામાં કેટલા પ્રકારના પ્રયોગ કહેલા છે ? શ્રી ભગવાન્—હે ગૌતમ । ત્રણ પ્રકારના, પ્રયોગ કહ્યા છે, જેમ કે ઔદારિકશરીર કાય પ્રયોગ, ઔદારિક મિશ્ર શરીર કાયપ્રયોગ, ઔદારિક કાણુ શરીર કાયપ્રયોગ. "" પૃથ્વીકાયિકાના સમાન અષ્ઠાયિકા, તેજસ્કાયિક અને વનસ્પતિકાયિકોના પણ ત્રણ પ્રકારના પ્રયોગ કહ્યા છે. વાયુકયિકામાં પાચ પ્રકારના પ્રયોગ થાય છે, તે આ પ્રકારે છેદારિક શરીર કાયપ્રયોગ, ઔદારિક મિશ્ર શરીર કાયપ્રયોગ, એ પ્રકારના વૈક્રિય પ્રયોગ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy