SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिमी टीका पद १५ सू० ११ भावेन्द्रियस्वरूपनिरूपणम् अणंता वा' नवरं नैरयिकापेक्षया विशेषस्तु पुरस्कृतानि-अनागतानि भावेन्द्रियाणि पश्च वा पद् वा, संख्येयानि वा, असंख्येयानि वा अनन्तानि वा असुरकुमारस्यावसेयानि, 'एवं जाव थणियकुमारस्स वि' एवम्-असुरकुमारस्येव यावद्-नागकुमारस्य, सुवर्णकुमारस्य, अग्निकुमारस्य, विद्युत्कुमारस्य, उदधिकुमारस्य, द्वीपकुमारस्य, दिवकुमारस्य, पवनकुमारस्य, स्तनितकुमारस्यापि चातीतबद्धानागत भावेन्द्रियाणि भावयितव्यानि, 'एवं पुढविकाइय आउकाइय वणस्तइयस्स वि' एवम्-पूर्वोक्तनैरयिकामुरकुमारादेरिव पृथिवीकायिकाप्कायिकवनस्पतिकायिकस्यापि अतीतबद्धभावेन्द्रियाणि भावनीयानि, 'वेइंदिय-तेइंदिय चउरिदियस्स वि' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियस्यापि भावेन्द्रियाणि नैरयिकादेरिव अतीतबद्धविषया णि अवसे यानि 'तेउकाइय वाउकाइयस्स वि एवं चेव' तेजस्कायिकवायुकायिकस्यापि, , 'एवञ्चैव-नैरयिकादेवि भावेन्द्रियाणि अतीतवद्धानि वोध्यानि, किन्तु-'णवरं पुरेक्खडा छ वा, सत्त वा, संखेज्जा वा, असंखेज्जा वा, अणंता वा' नवरम्-नैरयिकासुरकुमाराद्यपेक्षया विशेषस्तु पुरस्कृतानि-अनागतानि भावेन्द्रियाणि पड वा, सप्त वा संख्येयानि वा, असंख्येयानि वा, अनन्तानि वा अव से यानि, 'पंचिदियतिरिक्खजोणियस्स जाच ईसाणम्स जहा नागकुमार. सुवर्णकुमार, अग्निकुमार, विद्युत्कुमार, उदधिकुमार, दीपकुमार, दिक्कुमार, पवनकुमार और स्तनितकुमार की भी अतीत, बद्ध और अनागत भावेन्द्रियां समझलेनी चाहिए। __ इसी प्रकार अर्थात् नारक और असुरकुमार आदि के समान पृथ्वीकायिक, अपकायिक और वनस्पतिकायिक की भी अतीत, घद्ध और भावी भावेन्द्रियां जानलेना चाहिए। द्वीन्द्रिय, त्रीन्द्रिय और चतुरिन्द्रिय की अतीत, बद्ध और भावी भावेन्द्रियां नारक के समान समझनी चाहिए । तेजस्कायिक और वायकायिक की भी इसी प्रकार कहनी चाहिए । नारक और असुरकुमार आदि की अपेक्षा विशेषता यह हैं कि भावी भावेन्द्रियां छह, सात, संख्यात, असंख्यात अथवा अनन्त होती हैं। અસંખ્યાત અથવા અનન્ત હોય છે, અસુરકુમારના સમાન નાગકુમાર, સુવર્ણકુમાર અગ્નિ કુમાર, વિદ્યકુમાર, ઉદધિકુમાર, દ્વીપકુમાર, દિકુમાર, પવનકુમાર અને સ્વનિકુમારની પણ અતીત, બદ્ધ અને અનાગત ભાવેદ્રિ સમજી લેવી જોઈએ. એ પ્રકારે અર્થાત્ નારક અને અસુરકુમાર આદિના સમાન પૃથ્વીકાયિક, અષ્કાયિક અને વનસ્પતિકાયિકની પણ અતીત બદ્ધ અને ભાવી ભાવેન્દ્રિય જાણી લેવી જોઈએ. દીન્દ્રિય, ત્રીન્દ્રિય અને ચતુરિન્દ્રિયને અતીત, બદ્ધ અને ભાવી ભાવેન્દ્રિયે નારકના સમાન સમજવી જોઈએ. તેજસ્કાયિક અને વાયુકાયિકની પણ એજ રીતે કહેવી જોઈએ. નારક અને અસુરકુમાર આદિની અપેક્ષાએ વિશેષતા આ છે કે ભાવી ભાવેન્દ્રિો છે, સાત, સંખ્યાત मसाल्यात, थq! अनन्ताय छ,
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy