SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ এপ্পাবনায় कानामपि यथायोग्य भावेन्द्रियाणि वक्तव्यानि, 'एगमेगस्स णं भंते ! नेरइयस्स केवड्या भाविदिया अतीता?' हे भदन्त ! एकैकस्य खलु नैरयिकस्य कियन्ति भावेन्द्रियाणि अतीतानि ? 'गोयमा ! अणंता' हे गौतम ! अनन्तानि भावेन्द्रियाणि अतीतानि सन्ति 'केवइया बदल्लगा?' सियन्ति भावेन्द्रियाणि नैरयिकस्य बद्धानि सन्ति ? 'पंच' पञ्च भाव. न्द्रियाणि बद्धानि सन्ति, 'केवइया पुरेक्खडा ?' कियन्ति भावेन्द्रियाणि पुरस्कृतानिअनागतानि सन्ति ? 'पंच वा, दस बा, एकारस वा, संखेजा वा, असंखेज्जा वा, अणंता वा' पञ्च वा जघन्येन, दश वा, एकादश वा, संख्येयानि वा, असंख्येयानि वा उत्कृष्टेन अनन्तानि वा भावेन्द्रियाणि एकैकस्य नरयिकस्य अनागतानि सन्तीति भावः, ___एवं असुरकुमारस्स वि' एवम् नैरयिकस्येव असुरकुमारस्यापि अतीतबद्धानागतभावेन्द्रियाणि वक्तव्यानि, किन्तु-'णवरं पुरेक्खडा पंच वा, छ वा, संखेजा वा, असंखेजा वा, पंचेन्द्रिय तिर्थचों, मनुष्यो, वानव्यन्तरों, उयोतिष्कों और वैमानिकों की भावेन्द्रियां भी यथा संभव कहलेनी चाहिए। गौतमस्वामी-हे भगवन् ! एक-एक नारक की भावेन्द्रियां अतीत कितनी हैं ? भगवान्-हे गौतम ! अतीत भावेन्यिां अनन्त हैं। गौतमस्वामी-हे भगवन् ! नारक की बद्ध भावेन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! बद्ध भावेन्द्रियां पांच हैं। गौतमस्वामी-हे भगवन् ! भावी भावेन्द्रियां कितनी हैं ? भगवान्-हे गौतम ! पांच, दश, ग्यारह, संख्यात, असंख्यात या अनन्त भावी मावेन्द्रियां हैं। __ असुरकुमार की अतीत, बद्ध और भात्री भावेन्द्रियां नारक के समान ही समझलेनी चाहिए । विशेषता यह है कि असुरकुमार की भावी भावेन्द्रियां पांच, छह, संख्यात, असंख्यात अथवा अनन्त होती हैं। अप्रकुमार के समान ચન્તરે, તિબ્બો અને વૈમાનિકેની ભાદ્ધિ પણ યથા સંભવ કહેવી જોઈએ. શ્રી ગૌતમસ્વામી–હે ભગવન્! એક એક નારકની ભાવેદિયે અતીત કેટલી છે? શ્રી ભગવાન-હે ગૌતમ ! અતીત ભાવેન્દ્રિયો અનન્ત છે. ' શ્રી ગૌતમસ્વામી–હે ભગવન-નારકની બદ્ધ ભાવેન્દ્રિયે કેટલી છે? શ્રી ભગવાનૂ-હે ગીતમ! બદ્ધ ભાવેન્દ્રિય પાંચ છે. શ્રી ગૌતમસ્વામી-હે ભગવન! ભાવી ભાવેન્દ્રિયે કેટલી છે? * શ્રી ભગવાન-હે ગૌતમ! પાંચ, દશ, અગીયાર, સંખ્યાત, અસંખ્યાત અગર અનન્ત ભાવી ભાવેન્દ્રિય છે. અસુરકુમારની અતીત, બંદ્ધ અને ભાવી ભાવેન્દ્રિય નારકના સમાન જ સમજી લેવી જોઈએ. વિશેષતા એ છે કે અસુરકુમારની ભાવી ભાવેન્દ્રિયે પાચ, છ, સખ્યાત
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy