SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रमेययोचिनी टीका एद १५ सू० ६ अनगाराविषयकवर्णन 'तत्थ णं जे ते परंपरोववनगा ते दुविहा पण्णत्ता' तत्र खलु-तदुभयेषां मध्ये ये ते परम्परोपपन्नका वैमानिकाः सन्ति ते द्विविधाः प्रज्ञप्ताः, 'तं जहा-पज्जतगा य अपज्जत्तगा य' तद्यथा-पर्याप्तकाश्च अपर्याप्तकाश्च, 'तत्थ णं जे ते अपज्जत्तगा ते णं न जाणंति न पासंति आहारे ति तत्र खलु-तदुभयेषां मध्ये ये ते अपर्याप्तकाः परम्परोपपन्नकाः सन्ति ते खलु कर्मनिर्जरापुद्गलान् न जानन्ति न पश्यन्ति, केवलमाहरन्ति, तेपामपर्याप्तत्वेन सम्यगुपयोगासंभवात् 'तत्थ णं जे ते पजचगा ते दुविहा पण्णत्ता' तत्र खलु-तदुभयेषां मध्ये ये ते पर्याप्तका परम्परोपपन्नकास्ते द्विविधाः प्रज्ञप्ताः 'तं जहा-उवउत्ता य अणुवउत्ता य' तधयाउपयुक्ताश्च अनुपयुक्ताश्च 'तत्थ णं जे ते अणुवउत्ता ते णं न जाणंति न पासंति' तत्र खलतदुभपेषां मध्ये ये ते अनुपयुक्ताः पर्याप्ताः परम्परोपपन्नकाः सन्ति ते कर्मनिर्जरापुद्गलान् न जानन्ति न पश्यन्ति, केवलम् आहरन्ति, सामान्यतो विशेषतश्च परिच्छेदस्य उपयोग विना कर्तुमशक्यत्वात 'तत्य णं जे ते उवउत्ता ते णं जाणंति पासंति आहारे ति' तत्र खलुतदुभयेषां मध्ये ये ते उपयुक्ताः पर्याप्तकाः परम्परोपपन्नकाः सन्ति ते खलु कर्मनिर्जरापुद्गलान् प्रणिधानेन जानन्ति पश्यन्ति आहरन्ति, आहार करते हैं, इसके अतिरिक्त वे अपर्यास भी होते हैं, जो अमायी-सम्य. ग्दृष्टि देव परम्परोपपन्न हैं, वे भी दो प्रकार के होते हैं, यथा-पर्याप्तक और अपर्याप्तक । इनमें जो अपर्याप्तक परम्परोपपन्न हैं, वे नहीं जानते, नहीं देखते, केवल उन निर्जरा पुदगलों का आहार करते हैं, क्यों कि अपर्याप्त होने के कारण उनका उपयोग ठीक तरह लग नहीं सकता। जो देव पर्याप्तक परम्परो. पपन्न हैं, वे भी दो प्रकार के हैं-उपयुक्त और अनुपयुक्त । इन दोनों में जो अनुपयुक्त हैं, वे उन निर्जरा पुद्गलो को जानते-देखते नहीं है, केवल आहार करते हैं, क्यों कि उपयोग के बिना सामान्य अथवा विशेष रूप से उनका ज्ञान हो नहीं सकता। किन्तु जो देव उपयुक्त हैं अर्थात् उपयोग लगाए हुए हैं, वे ગલેને નથી જાણતા, તેમજ દેખતા પણ નથી, કિન્ત આહાર કરે છે ! તેના ઉપરાન્ત તે અપર્યાપ્ત પણ હેાય છે, જે અમથી--સમ્યગ્દષ્ટિ દેવ પરંપરોપપન છે, તેઓ પણ બે પ્રકારના હોય છે, જેમ કે-પર્યાપ્ત અને અપર્યાપ્ત તેમનામાં જે અપર્યાપ્ત પરંપરોપપન્ન છે, તેઓ નથી જાણતા, નથી દેખતા, કેવળ તે નિરા પુગનો આહાર કરે છે, કેમકે અપર્યાપ્ત હોવાના કારણે તેમને ઉપગ ઠીક રીતે થઈ નથી શકતે. જે દેવ પર્યાપ્ત પરંપરોપપનક છે તેઓ પણ બે પ્રકારના છે-ઉપયુક્ત અને અનુપયુક્ત તે બન્નેમાં જે અનુપયુક્ત છે, તેઓ નિર્જર પુદ્ગલોને જાણુતા દેખાતા નથી, કેવળ આહાર કરે છે, કેમકે ઉપયોગના વિના સામાન્ય અથવા વિશેષ રૂપથી તેમનું જ્ઞાન થઈ શકતું નથી પણ જે દેવ ઉપયુક્ત અર્થાત્ ઉપગયુક્ત છે, તેઓ જાણે છે, દેખે છે અને તેમને આહાર પણ કરે છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy