SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ ६३६ प्रभावन सूत्रे यस्य पृच्छा वर्तते, तथा च घ्राणेन्द्रियस्य कियान् विषयः प्रज्ञप्तः । कियद्गन्धात्मकविपर्य घ्राणेन्द्रियं गृह्णातीतिभावः ? भगवानाह - 'गोयमा !' हे गौतम ! 'जहण्णेणं अंगुलस्स असंखेज्जइभागो' जघन्येन अङ्गुलस्य - आत्मागुलस्य असंख्येयभागः, असंख्येयभागादागतान् इत्यर्थः 'उक्कोसेणं णवहिं जोयणेहिंतो' उत्कृष्टेन नवभ्यो योजनेभ्य आगतान् 'अच्छिणे पोग्गले पुट्टे पविट्ठाई गंधाई अग्घाइ' अच्छिन्नान् अव्यवहितान् द्रव्यान्तरैरप्रतिहतसामर्थ्यान, पुद्गलान स्पृष्टान् स्पृष्टमात्रान् नतु अस्पृष्टान, घ्राणेन्द्रियस्यापि प्राप्यकारित्वात्, अतएव प्रविष्टान् निर्वृतीन्द्रियमध्यप्रविष्टान् गन्धान् आजिप्रति गृह्णाति, एवं जिम्मिदियस्स वि फासिंदियस्स वि' एवम् घ्राणेन्द्रियस्येव जिह्वेन्द्रियस्यापि, अथ च स्पर्शनेन्द्रियस्यापि वक्तव्यताऽवसेया, तथा च जिहूवेन्द्रियमपि स्पर्शनेन्द्रियमपि च जघन्येन आत्मा ङ्गुलस्य असंख्येयभागादागतान् उत्कृष्टेन नवभ्यो योजनेभ्य आगतान, अच्छिन्नान्-अध्यवहितान् द्रव्यान्तरैरप्रतिहतशक्तिकान्, पुद्गगलान स्पष्टमात्रान् नतु अस्पृष्टान् तयोरपि प्राप्यकरित्यात्, गौतम - हे भगवन् ! घ्राणेन्द्रिय संबंधी पृच्छा ? अर्थात् घ्राणेन्द्रिय का विषय कितना कहा गया है ? घ्राण कितनी दूरी से आए हुए गंध को जान सकती है ? भगवान् हे गौतम! जघन्य अंगुल के असंख्यातवें भाग से आए हुए और उत्कृष्ट नौ योजन से आए हुए अच्छिन्न अर्थात् अन्य द्रव्यों से अप्रतिहत स्पृष्ट गंध को घ्राणेन्द्रिय ग्रहण करती है । घ्राणेन्द्रिय प्राप्यकारी है अर्थात् प्राप्त विषय को ही जानती है, इस कारण निर्वृत्ति-इन्द्रिय में प्रविष्ट गंधद्रव्यों की गंध की ही ग्रहण कर सकती है । जिवेन्द्रिय और स्पर्शनेन्द्रिय की वक्तव्यता घ्राणेन्द्रिय के समान कहना चाहिए, अर्थात् जिवेन्द्रिय और स्पर्शनेन्द्रिय भी जघन्य आत्मांगुलके असंख्यात व भाग से आए हुए और उत्कृष्ट नौ योजनों से आए हुए अव्यवहित अर्थात् अन्य द्रव्यों के द्वारा जिनकी शक्ति का प्रतिघात न हो गया हो, ऐसे, શ્રી ગૌતમસ્વામી—હે ભગવન્ ! ઘ્રાણેન્દ્રિય સંબધી પૃચ્છા ? અર્થાત્ ઘ્રાણેન્દ્રિયના વિષય ફૅટલા કહેલા છે ? ઘ્રાણેન્દ્રિય કેટલે દૂરથી આવેલા ગધને જાણી શકે છે ? શ્રી ભગવાન્-હે ગૌતમ! જઘન્ય અગુલના અસ ખ્યાતમા ભાગથી આવેલા અને ઉત્કૃષ્ટ નવ ચેાજનથી આવેલ અછિન્ન અર્થાત્ અન્ય દ્રવ્યેથી અપ્રતિહત સ્પૃષ્ટ ગંધને પ્રાણેન્દ્રિય ગ્રહણ કરે છે. ઘ્રાણેન્દ્રિય પ્રાકારી છે અર્થાત પ્રાપ્ત વિષયને જ જાણે છે, એ ઢારજીથી નિવૃત્તિ-ઇન્દ્રિયમા પ્રવિષ્ટ ગધ દ્રન્ચેાની ગંધને જ ગ્રહણ કરી શકે છે. જિજ્ઞેન્દ્રિય અને સ્પશનન્દ્રિયની વક્તવ્યતા ધ્રણેન્દ્રિયના સમાન કહેવી જોઇએ અર્થાત્ જિહેન્દ્રિય અને સ્પર્શીનેન્દ્રિય પણ જઘન્ય આત્મગુલના અસખ્યાતમા ભાગથી આવેલા અને ઉત્કૃષ્ટ નવ ચેાજનથી આવેલા અવ્યવહિત અર્થાત્ અન્ય દ્રબ્યાના દ્વારા જેમની શક્તિના પ્રતિઘાત ન થયેલ હાય એવા પૃષ્ટ રસ અને સ્પર્શીને ગ્રહણ કરે છે, કેમકે એ મને
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy