SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ प्रमैयवाधिनी टीका पद १५ सू० ५ इन्द्रियाणां विषयपरिमाणनिरूपणम् - ६३६ मन्दपरिणामाः सन्नस्तथाविधा भवन्ति यथा स्वविपयं श्रावणप्रत्यक्ष नोपजनरितुं समर्था भवन्ति, श्रोत्रेन्द्रियस्य चापि तथाविधम् अद्भुतं सामर्थ्य न भवति येन परतोऽप्यागतान् शब्दान् गृहीयादिति भावः, गौतमः पृच्छति-'चक्खिदियस्स णं भंते ! केवइए विसए पण्णते ?' हे भदन्त ! चक्षुरिन्द्रियस्य सल क्रियान् विषयः प्रज्ञप्तः ? कियदुरस्थितं रूपिद्रव्यं चक्षुरिन्द्रियं गृहादीति प्रश्नाशयः, भगबानाइ-गोचमा !' हे गौतम ! 'जहण्णेणं अंगुलस्स संखेज्जइयागो' जघन्येन अङ्गुलस्य-आत्माङ्गुलस्य संख्येयभागः, संख्येयभागस्थितानित्यर्थः, 'उकोसेणं साइरेगाओ जोयणसयसहस्साओ' उत्कृष्टेन सातिरेका योजनशतसहस्रात्-सादिरेकयोजनलक्षस्थितानित्यर्थः, 'अच्छिण्णे पोग्गले अपुढे अपविट्ठाई रुवाई पासई' अच्छिन्नान्-अव्यवहितान्-फुड्यादिभिर्व्यवधानरहितान् पुद्गलान् अस्पृष्टान्दुरेस्थितान् अत एवाह-अप्रविष्टान्-निवृतीन्द्रियमध्याप्रविष्टान् इत्यर्थः, रूपाणि-रूपात्मकान् रूपिद्रव्यपुद्गलानितिभावः, चनुरिन्द्रियं पश्यति, ततः परतो व्यवधानरहितस्यापि परिच्छेदे चक्षुरिन्द्रियस्य सामर्थ्याभावात्, गौतमः पृच्छति-'पाणिदियस्स पुच्छा' घ्राणेन्द्रिकारण वे अषण करने के योग्य नहीं रह जाते हैं । इसके अतिरिक्त श्रोत्रेन्द्रिय में भी ऐसा सामर्थ्य नहीं है कि वह बारह योजन से अधिक दूर से आए हुए शब्दों को सुन सके। : गौतम-हे भगवन् ! चक्षुरिन्द्रिय का विषय कितना कहा है ? अर्थात् कितनी दूर पर स्थित रूपी द्रव्य को चक्षु देख सकती है ? ___ भगवान्-गौतम ! जघन्य अंगुल के संख्यालवें भाग की दूरी पर स्थित रूप को ग्रहण करती है और उत्कृष्ट एक लाख योजन की दूरी पर स्थित रूप को देख सकती है । चक्षु इन्द्रिय अच्छिन्न अर्थात् दिवाल आदि के व्यवधान से रहित, अस्पृष्ट और अप्रविष्ट अर्थात् निवृत्ति-इन्द्रिय में प्रविष्ट नहीं हुए रूपी पुद्गलों को देख सकती है । इससे आगे के रूप को देखने का सामर्थ चक्ष में नहीं है, चाहे व्यवधान भी हो। શ્રવણ કરવાને ગ્ય નથી રહેતી. તે સિવાય શોત્રેન્દ્રિયમાં પણ એવું સામર્થ્ય નથી રે બાર એજનથી અધિક છેટેથી આવેલા શબ્દોને સાંભળી શકે. શ્રી ગૌતમસ્વામી-હે ભગવન ! ચક્ષુઇન્દ્રિયને વિષય કેટલે કહ્યો છે, અર્થાત કેટલે દૂર રહેલા રૂપી દ્રવ્યને આંખે દેખી શકે છે? શ્રી ભગવાન-હે ગૌતમ! ચક્ષુઈદ્રિયજઘન્ય અંગુલના સંખ્યામાં ભાગ છેટે સ્થિત રૂપને ગ્રહણ કરે છે અને ઉત્કૃષ્ટ એક લાખ ચાજન દૂર પર સ્થિત રૂપને દેખી શકે છે ચક્ષન્દ્રિય અછિન અર્થાત દિવાલ આદિના વ્યવધાન રહિત અપૃષ્ટ અને અપ્રવિષ્ટ અર્થાત નિવૃત્તિ- ઈન્દ્રિયમાં પ્રવિષ્ટ નહી થયેલ રૂપી પુદ્ગલેને દેખી શકે છે તેનાથી આગળના રૂપને જોવાનું સામર્થ્ય ચક્ષુમાં નથી, ભલે વ્યવધાન ન પણ હોય.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy