________________
. ' 'प्रमापनासूत्रे वादरत्वात् स्तोकस्यात्, अभावुकत्वाच्च घ्राणेन्द्रियाणाम्, अथच श्रीन्द्रि रापेक्षया मन्दशक्तिकत्वाच्च, स्पर्शप्रवेशयोः परस्परभेदस्तु-स्पर्शस्य शरीरे रेणोरिव संवध्यमानत्वम्, प्रवेशः पुनर्मुखे कवलइव संभवतीति वोध्यः ॥० ४॥
॥विषयपरिमाणवक्तव्यता ।। मूलम्-सोइंदियस्स णं भंते ! केवइए विसए पाणते ? गोयमा ! जहणेणं अंगुलस्त असंखेज्जइभागो, उक्कोसेणं वारसहिं जोयणेहितो अच्छिण्णे पोग्गले पुढे पविट्ठाई सद्दाइं सुणेइ, चक्खिदियस्त णं भंते ! केवइए विसए पपणत्ते ? गोयमा ! जहणेणं अंगुलस्त संखेजइभागो, उकोसेणं साइरेगाओ जोयणसयसहस्साओ अच्छिण्णे पोग्गले अपुढे अपविटाई रूवाइं पासइ, घाणिदियस्स पुच्छा, गोयमा ! जहणणेण अंगुलस्स असंखेज्जइभागो, उक्कोसेणं णवहिं जोयणेहितो अच्छिण्णे पोग्गले पुढे पविटाई गंधाइं अग्घाइ, एवं जिभिदियस्स वि, फासिंदियस्ल वि' ॥सू० ५॥ ___ छाया-श्रोत्रेन्द्रियस्य खल्लु भदन्त ! कियान् विषयः प्रज्ञप्तः ? गौतम ! जघन्येन अङ्गुस्यासंख्येयभागः, उत्कृष्टेन द्वादशभ्यो योजनेभ्योऽच्छिन्नान् पुद्गलान् स्पृष्टान् प्रविष्टान् शब्दान् शृणोति, चक्षुरिन्द्रियस्य खलु भदन्त ! कियान् विषयः प्रज्ञप्तः ? गौतम ! जघन्येन हैं और श्रोत्रेन्द्रिय की अपेक्षा मन्द शक्ति वाली होती हैं । स्पर्श और प्रवेश में यह भेद है-जैसे शरीर पर धूल चिपक जाना स्पर्श है और मुख में कवल का जाना प्रवेश है। -
विषयपरिमाणवक्तव्यता - (सोइंदियस्स णं भंते ! केवइए विसए पण्णत्ते ?) हे भगवन् ! श्रोत्रेन्द्रिय का विषय कितना कहा गया है ? (गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइभागो) हे गौतम ! जघन्य अंगुल का असंख्यातवां भाग (उक्कोसेणं बारसहिं जोयणे અને પ્રવેશમાં આ ભેદ છે-કેમકે શરીર ઉપર ધૂળ ચાટવી એ સ્પર્શ છે અને મોઢામા કેળીચો व ते प्रवेश छ. .
. . . . विषयपरिभा पातव्या
शहाथ-(सोइंदियस्स णं भंते । केवइए विसए पण्णत्ते १) हे भगवन् ! श्रोत्रेन्द्रियना विषय टसर ४९छ ? (गोयमा ! जहण्णेणं अंगुलस्स असंखेज्जइ भागो) गौतम ! धन्य मसना अभ्यातमी मा ( उक्कोसेणं वारसहिं जोयणेहितो) पृष्ट मा२ यो नयी