SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ प्रशापनाने अस्पृष्टानि-असम्बद्धानि एव रूपाणि पश्यति, चक्षुपोऽप्र.प्यकारित्वस्य व्यवस्थापितत्वात, गौतमः पृच्छति- 'पुढाई भंते ! गंधाई अग्धाइ, अपुढाई गंधाई अग्धाइ ?' हे भदन्त ! किं स्पृष्टान् वद्धस्पृष्टान् गन्धान् घ्राणेन्द्रियम् आजिघ्रति ? किंवा अस्पृष्टान्-भबद्ध पृष्टान् गन्धान आजिघ्रति ? भगवानाह-'गोयमा !' हे गौतम ! 'पुट्ठाई गंधाई अग्धाइ, नो अपुटाई अग्याइ' स्पृष्टान्-बद्धम्पृष्टानेव गन्धान् घ्राणेन्द्रियमाजिघ्रति नो अस्पृष्टान्-अवद्धस्पृष्टान् गन्धान आजिघ्रति, 'एवं रसाण वि फासाण वि' एवम्-गन्धोक्तिरीत्या रसानपि स्पृष्टानेव जिहेन्द्रियं गृह्णाति नो अस्पृष्टान् रसान् गृह्णाति, स्पर्शानपि स्पृष्टानेव स्पर्शनेन्द्रियं गृह्णाति, नो अस्पृष्टान् स्पर्शान् गृह्णाति, इत्यर्थः, “णवरं रसाई आस्साएति; फासाई पडिसंवेदइत्ति अभिलावो काययो' नवरम्-पूर्वापेक्षया विशेपस्तु-रसान् आस्वादयति, स्पर्शान् प्रतिसंवेदयते इति अभिलापः कर्तव्यः, तथाचोक्तम्-'पुढे सुणेइ सद, रूवं पुण पासइ अपुढेतु । गंधं रसंच को ग्रहण नहीं करती, किन्तु अस्पृष्ट अर्थात् जिनका स्पर्श न हुआ हो, ऐसे रूपों को ग्रहण करती है अर्थात् देखती है क्यों कि चक्षुरिन्द्रिय अप्राप्यकरी मानी गई है। . गौतमस्वामी-भगवन् घाणेन्द्रिय क्या स्पृष्ट अर्थात् बद्धस्पृष्ट गंधों को संघती है अथवा अस्पृष्ट अर्थात् अबद्ध और अस्पृष्ट गंधों को सूंघती है ? • भगवान्-हे गौतम घ्राणेन्द्रिय बद्ध और स्पृष्ट गंधों को ही सूघती है, अबद्ध-अस्पृष्ट गंधो को नहीं। , इसी प्रकार रसो और स्पर्शों के संबंध में भी कहना चाहिए, अर्थात् जैसे घ्राणेन्द्रिय बद्ध और स्पृष्ट गंध को ग्रहण करती है, उसी प्रकार जिहवेन्द्रिय बद्ध-स्पृष्ट रसों को ग्रहण करती है और स्पर्शनेन्द्रिय बद्ध-स्पृष्ट स्पर्शों को ग्रहण करती है। विशेषता यह है कि जिहवेन्द्रिय के लिए आस्वादन करती हैं ऐसा कहना चाहिए और स्पर्शनेन्द्रिय के लिए 'प्रतिसंवेदन करती हैं, ऐसा નથી કરતી પરંતુ અપૃષ્ટ અર્થાત્ જેને સ્પર્શ ન થયો હોય એવા રૂપને ગ્રહણ કરે છે અર્થાત દેખે છે કેમકે ચક્ષુઈન્દ્રિય અપ્રાપ્યકારી માનેલી છે. - શ્રી ગૌતમસ્વામી–હે ભગવન્ ! ઘણેન્દ્રિય શુ સ્પષ્ટ અર્થાત્ બદ્ધ પૃષ્ણ ગધેને સુઘે છે અથવા અસ્કૃષ્ટ અર્થાત્ અબદ્ધ અને અપૃષ્ટ ગધેને સુઘે છે? -- શ્રી ભગવાન -હે ગૌતમ ! ઘણેન્દ્રિય બદ્ધ અને સ્પષ્ટ ગધેને જ સુંઘે છે, અબદ્ધ અસ્પૃષ્ટ ગધેને નથી સુંઘતી. એજ પ્રકારે રસ અને સ્પર્શેના સમ્બન્ધમાં પણ કહેવું જોઈએ અર્થાત્ જેમ ઘણેન્દ્રિય બદ્ધ અને ધૃષ્ટ ગંધને ગ્રહણ કરે છે, એ જ પ્રકારે નિ હેન્દ્રિય બદ્ધ સ્પષ્ટ રસને ગ્રહણ કરે છે અને સ્પર્શનેન્દ્રિય બદ્ધ-સ્પૃષ્ય સ્પર્શીને ગ્રહણ કરે છે વિશેષતા એ છે કે જિહેન્દ્રિયના માટે આસ્વાદન કરે છે એમ કહેવું જોઈએ અને સ્પર્શનેન્દ્રિયને માટે પ્રતિસ વેદન” કરે છે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy