SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ अमेयवोधिनी टीका पद १५ सू. ३ नैरयिकादीन्द्रियनिरूपणम् मृदुकलघुक्रगुणा अपि अनन्ताः प्रज्ञप्ताः, गौतमः पृच्छति-'एएसि णं भंते-! पुढविक्काइयाणं फासिदियस्स कक्खडगरुयगुणा मउयलहुयगुणाण य कयरे कयरेहितो अप्पा वा, वहुया वा, तुल्ला वा, विसेसाहिया वा?' हे भदन्त ! एतेषां खलु-पूर्वोक्तानां पृथिवीकायिकानां स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणानां मृदुकलघुकगुणानाञ्च मध्ये कतरे कतरेभ्योऽल्या वा, बहुका वा, तुल्या वा, विशेपाधिका वा भवन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा पुढविक्काइयाणं फामिदियस्स कक्खडगरुयगुणा' सर्वस्तोकाः पृथिवीकायिकानां स्पर्शनेन्द्रियस्य कर्कशगुरुकगुणा भवन्ति, 'तस्स चेव मउयलहुयगुणा अणंतगुणा' तस्यैव च-स्पर्शनेन्द्रियस्य मृदकलघुकगुणा अनन्तगुणा भवन्ति, 'एवं आउकाइयाण वि जाव वणप्फइकाइयाणं' एवमपृथिवीकायिकानासिव अप्कायिकानामपि यावत्-तेजस्कायिकानामपि, वायुकायिकानामपि. वनस्पतिकायिकानामपि स्पर्शनेन्द्रियवक्तव्यता कर्कशगुरुकगुणानां सर्वस्तोकत्वपर्यन्ता मृदुकलघुकगुणानामनन्तगुणत्वपर्यन्ता च वक्तव्या, किन्तु ‘णवरं संठाणे इमो विसेसो दट्टन्यो' नवरं-पृथिवीज्ञायिकस्पर्शनेन्द्रियापेक्षया विशेषस्तु संस्थाने-आकारे, अयं-वक्ष्यमाणोविशेषो द्रष्टव्यः-'आउकाइयाणं थियुगविंदुसंठाणसंठिए पण्णत्ते' अप्कायिकानां जलबुवुदविन्दु गौतमस्वामी-हे भगवन् ! पृथ्वीकायिको की स्पर्शनेन्द्रिय के कर्कश गुरुगुणों और मृदु-लघु गुणो में से कौन किससे अल्प, बहुत तुल्य अथवा विशेषाधिक हैं ? भगवान्-हे गौतम ! सब से कम पृथ्वीकायिको की स्पर्शनेन्द्रिय के कर्कश गुरु गुण हैं, उनकी अपेक्षा उसी-स्पर्शनेन्द्रिय के मृदुलघुगुण अनन्त गुणित अधिक हैं। पृथ्वीकाथिको की वक्तव्यता के अनुसार अप्कायिकों यावल-तेजस्कायिकों, वायकायिकों और वनस्पतिकायिकों की स्पर्शनेन्द्रिय की वक्तव्यता, कर्कशगुरु गुणों की सबकी अपेक्षा न्यूनता और मृदु-लघुगुणों की अनन्तगुणता कहलेना चाहिए । मगर पृथ्वीकायिकों की स्पर्शनेन्द्रिय की अपेक्षा अप्रकाशिक आदि की स्पर्शनेन्द्रिय में आकार की विशेषता होनी है। वह विशेषता यों हैंअपूकायिकों की स्पर्शनेन्द्रिय जल के वुवुद के आकार की है-तेजस्काय के શ્રી ગૌતમસ્વામી-હે ભગવન્! પૃથ્વીકાયિકની સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂગણે અને | મૃદુ-લઘુગુણેમાં કણ કેનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે? ( શ્રી ભગવાન હે ગૌતમ ! બધાથી ઓછા પૃથ્વીકાયિકની સ્પર્શનેન્દ્રિયના કર્કશ ગુરૂ ગુણ છે, તેમની અપેક્ષાએ તેજ સ્પર્શનેન્દ્રિયના મૃદુ-લઘુગુણ અનન્ત ગુણિત અધિક છે. પૃથ્વીકાચિકેની વક્તવ્યતાના અનુસાર અષ્ઠાયિકો યાવત–તેજસ્કાયિક, વાયાવિક અને વનસ્પતિકાયિકની સ્પર્શનેન્દ્રિયની વક્તવ્યતા, ઠર્કશ ગુરુગુણની બધાની અપેક્ષાએ ન્યૂનતા અને મૃદુ-લઘુ ગુણેની અનન્ત ગુણતા કહેવી જોઈએ. પણ પૃથ્વીકાયિકની સ્પર્શ. નેન્દ્રિયની અપેક્ષાએ અષ્કાયિક આદિન સ્પર્શન્દ્રિયમાં આકારની વિશેષતા હોય છે. તે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy