SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ૨૦ ना - स्पर्शनेन्द्रियं प्रज्ञप्तम्, अथ पृथिवीकाविकानामेव स्पर्शनेन्द्रियस्यारपत्रहुत्वं पृच्छति - 'एए सिणं भंते ! पुढविकाइयाणं फार्सिदियस्प ओगाहणट्टयाए' हे भदन्त ! एतेषां खलु पूर्वोक्तानां पृथिवीकायिकानां स्पर्शनेन्द्रियस्य अवगाहनार्थतया 'पएसल्याए ओगाहणमएसहयाए कयरे करेति अप्पा वा बहुया वा, तुल्ला वा, विसेसाहिया वां ?' प्रदेशार्थतया, अवगाहनप्रदेशार्थ तथा अवगाहनत्र देशोभयापेक्षयेत्यर्थ', कतराणि कतरेभ्योऽल्पानि वा, बहुकानि वा, तुल्यानि वा, विशेषाधिकानि वा भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम! 'सव्वत्थोवे . पुढविकाइयाणं फार्सिदिए ओगाहलहाए' सर्वस्वोकं पृथिवीकायिकानां स्पर्शनेन्द्रियम् अवगाहनार्थतया भवति, 'तं चेत्र परसट्टयाए अनंतगुणे' तदेव - उपर्युक्तमेव स्पर्शनेन्द्रियं 'प्रदेशार्थतया अनन्तगुणं भवति, गौतमः पृच्छति - 'पुढविकाइयाणं भंते ! फासिंदियास केवइया कक्खडगरुयगुणा पण्णत्ता ?' हे भदन्त ! पृथिवीकायिकानां स्पर्शनेन्द्रियस्य कियन्तः कर्दशगुरुकगुणाः ग्रज्ञप्ताः ? भगवानाह - 'गोमा !' हे गौतम! 'अनंता पण्णत्ता' अनन्ताः स्पर्श. नेन्द्रियस्य कर्कशगुरुरुगुणाः प्रज्ञप्ताः, 'एवं मउयलहुयगुणा वि' एवम् - कर्कश गुरुकगुणा इच अवगाढ कही है | अब स्पर्शनेन्द्रिय के अल्पबहुत्व के विषय में गौतमस्वामी प्रश्न करते हैंहे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय अवगाहना की अपेक्षा, प्रदेशों की अपेक्षा तथा अवगाहन एवं प्रदेश - दोनो की अपेक्षा कौन किससे अल्प, बहुत, तुल्य या विशेषाधिक है ? भगवान्-सव से कम पृथ्वीकायिकों की स्पर्शानेन्द्रिय अवगाहना की अपेक्षा से है, यह स्पर्शनेन्द्रिय प्रदेशों की अपेक्षा अनन्तगुणी है । गौरवामी - हे भगवन् ! पृथ्वीकायिकों की स्पर्शनेन्द्रिय के कर्कश गुरु गुण कितने कहे हैं ? भगवान् हे गौतम! पृथ्वीकायिकों की स्पर्शनेन्द्रिय के कर्कशशुरु गुण अनन्त कहे हैं । इसी प्रकार -मृदु-लघु गुण भी अनन्त कहे हैं । गौतमस्वामी-हे भगवन् ! पृथ्वीकाथिको की स्पर्शनेन्द्रिय के कर्कशगुरु गुणों હવે સ્પર્શનેન્દ્રિયના ૫ મહુત્વના વિષયમા શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે—હે ભગવન્ ! પૃથ્વીકાયિકાની સ્પશ નેન્દ્રિયની અવગાહનાની અપેક્ષાએ, પ્રદેશાની અપેક્ષાએ તથા અવશાહના અને પ્રદેશ ખન્નેની પ્રપેક્ષાએ કાણુ કોનાથી અપ, ઘણી, તુલ્ય અગર વિશેષાધિક છે ? શ્રી ભગવાન્—ખધાથી એછી પૃથ્વીકાયિકાની સ્પર્શીનેન્દ્રિય અવગાહનાની અપેક્ષાએ છે, તેજસ્પર્શેન્દ્રિય પ્રદેશાની અપેક્ષાએ અનન્તગણી છે. શ્રી ગૌતમસ્વામી - હે ભગવન્ ! પૃથ્વીકાયિકાની સ્પર્શીનેન્દ્રિયના કર્કશ ગુરૂ ગુણ કેટલા છે? શ્રી ભગવાન કે ગૌતમ ! પૃથ્વીકાયિકાની સ્પર્શનેન્દ્રિયના કશ ગુરૂજીણુ અનન્ત કા છે. એજ પ્રકારે મૃદુ-લઘુગુણુ પણ અનન્ત કહ્યા છે.
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy