SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १५ ३० ३ नैरयिकादीन्द्रियनिरूपणम् ६१७ यथा विकानि समुच्चय जीवविषयकाणि यावत् श्रोत्रेन्द्रियं चक्षुरिन्द्रियं घ्राणेन्द्रियं जिहूवेन्द्रियं स्पर्शनेन्द्रियम् तेष्वपि श्रोत्रेन्द्रियं कदम्बपुष्पाकारसंस्थितम् चक्षुरिन्द्रियं मसूरचन्द्र संस्थान संस्थितम्, घ्राणेन्द्रियम् अतिमुक्तक संस्थानसंस्थितम् जिवेन्द्रियं क्षुरप्र संस्थानसंस्थितम् इत्यादित्या बोध्यम्, तदवधिमाह - अल्पबहुत्वे द्वे अपि वक्तव्ये किन्तु - 'नवरं फालिदिए दुवि पण्णत्ते' नवग्स् - पूर्वापेक्षया विशेषस्तु स्पर्शनेन्द्रियं द्विविधं प्रज्ञप्तम्, 'तं जहा - भवधारगिज्जे य उत्तरवेउत्रिए य' तद्यथा-भवधारणीयम् च उत्तग्वै क्रियश्च 'तत्थ णं जे से भवधारणिज्जे से पं समचउरंसतंठाणसंठिए पण्णत्ते' तत्र खटु-तदुभयेषां मध्ये यत्तावद् भवधारणीयं स्पर्शनेन्द्रियं तत् खलु समचतुरस्र संस्थानसंस्थितं भवति 'तत्थ णं जे से उत्तरवेड़fore से णं णाणासंठाणसंठिए' तत्र खल- तदुभयेषां मध्ये यत्तावद् उत्तरवैक्रियं स्पर्शने न्द्रियं तत् खलु नानासंस्थानसंस्थितं - नानाऽऽकारव्यवस्थितं भवति, 'सेसं तं वेव, एवं जाव थंणियकुमाराणं' शेषं तच्चैव पूर्वोक्तव देव बोध्यम्, एवम् पूर्वोक्तरीत्या, याबद्- नागकुमा राणां सुवर्णकुमाराणाम् अग्निकुमाराणां विद्युत्कुमाराणाम् उदधिकुमारार्णा द्वीपकुमाराणां दिक्कुमाराणां पवनकुमाराणां स्तनितकुमाराणामपि सर्वाणि इन्द्रियवक्तव्यानि असुरकुमारी समुच्चय जीवों के समान वक्तव्यता कहलेनी चाहिए। यावत् श्रोत्रेन्द्रिय, चक्षुइन्द्रिय, घ्राणेन्द्रिय, रसनेन्द्रिय और स्पर्शनेन्द्रिय । उनमें से श्रोत्रेन्द्रिय कदम्ब के पुष्प के आकार की है । चक्षुरिन्द्रिय मसूर की दाल के आकार की है । घ्राणेन्द्रिय अतिमुक्तक के फूल समान है । जिह्नवेन्द्रिय खुरपा के आकार की है, इत्यादि सब वक्तव्यता दोनों प्रकार के अल्पबहुत्व तक कहना चाहिए। हां, पहले की अपेक्षा विशेषता यह है कि असुरकुमारों की स्पर्शनेन्द्रिय दो प्रकार की कही है - भवधारणीय और उत्तर वैक्रिय । इनमें से भवधारणीय स्पर्शनेन्द्रिय सम चतुरस्र संस्थानवाली है और उत्तर वैक्रिय स्पर्शनेन्द्रिय नाना संस्थानवाली है अर्थात् अनेक आकार की होती है । शेष समग्र कथन पूर्ववत् समझना चाहिए, यावत् स्तनितकुमारों तक अर्थात् नागकुमारों सुवर्णकुमारी, अग्निकुमारो જીવાના સમાન વક્તવ્યતા કહી લેવી જોઈએ યાવત્ શ્રોત્રેન્દ્રિય, ચક્ષુરિન્દ્રિય, ઘ્રાણેન્દ્રિય, અને સ્પર્શનેન્દ્રિય, તેમનામાંથી શ્રોત્રેન્દ્રિય કદમ્બના પુષ્પના આકારની છે. ચક્ષુઇન્દ્રિય મસૂરની દાળના આકારની છે. ઘ્રાણેન્દ્રિય અતિ મુક્તક કુલ સમાન છે. જિન્દ્રિય ખરપડી (ખુરપા) આકારની છે, ઇત્યાદિ ઋધી વક્તવ્યતા અને પ્રકારના અલપ મહુત્વ સુધી કહેવી જેઈએ હા, પહેલાની અપેક્ષાએ વિશેષતા એ છે કે અસુરકુમારેાની સ્પર્શનેન્દ્રિય એ પ્રકારની કહેલી છે–ભવ ધારણીય અને ઉત્તરવૈક્રિય. તેમાંથી ભવધારણીય સ્પર્શીનેન્દ્રિય સમચતુરસ્ર સસ્થાન વાળી છે અને વૈકિયસ્પર્શીનેન્દ્રિય નાના સસ્થાનવાળી છે અર્થાત્ અનેક આકારની હાય છે. ખાી મધું યૂવત્ સમજવું જોઈએ, યાવત્ સ્તનિતકુમાર સુધી અર્થાત્ नागकुंभारी, सुवर्णा कुमारी, अग्निकुमारी, विद्युत्कुभाश धिभारी, दीपकुमारी, सुभाश ०७८
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy