SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टोका पद ९ सू. १ योनिपदनिरूपणम् भंते ! सीयजोणियाणं उसिणजोणियाणं, सीयोसिणजोणियाणं अजीणियाण य कयरे कयरेहितो अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा? गोयमा ! सम्वत्थोवा जीवा सीओसिणजोणिया, उसिणजोणिया असंखेज्जगुणा, अजोणिया अणंतगुणा, सीयजोणिया अणंतगुणा ॥सू०१॥ छाया-कतिविधा खलु भदन्त ! योनिः प्रज्ञप्ता ? गौतम ! त्रिविधा योनिः प्रज्ञप्ता, तद्यथा-सीता योनिः, उष्णा योनिः, सीतोष्णा योनिः, नैरयिकाणां भदन्त ! कि शीता योनिः, उष्णा योनिः, शीतोष्णा योनिः ? गौतम ! सीताऽपि योनिः, उष्णापि योनिः, नो शीतोष्णा योनिः, अमुरकुमाराणां भदन्त ! किं शीता योनिः, उष्णा योनिः, शीतोष्णा योनिः ? गौतम ! नो शीता योनिः, नो उष्णा योनिः, शीतोष्णा योनिः, एवं यावत नवम योनिपद । शब्दार्थ-(कइविहा णं भंते ! जोणी पण्णत्ता ?) भगवन् योनि कितने प्रकार की कही गई है ? (गोयमा ! तिविहा जोणी पण्णत्ता) हे गौतम ! तीन प्रकार की योनि कही गई है (तं जहा) वह इस प्रकार (सीया जोणी) शीतयोनि उसि.. णा जोणी) उष्णयोनि (सीतोसिणा जोणी) शीतोष्ण योनि ____ (नेरझ्या णं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी?) हे भगवन् ! नारकों की क्या शीतयोनि, उष्णयोनि या शीतोष्णयोनि होती है ? (गोयमा ! सीयावि जोणी, उसिणा वि जोणी, नो सीतोसिणाजोणी) हेगौतम ! शीत योनि भी होती है, उष्णयोनि भी होती है, शीतोष्णयोनि नहीं होती। (असुरकुमाराणं भंते ! किं सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी?) भगवन् ! असुरकुमारों की क्या शीत योनि होती है, उष्णयोनि 1 નવમુ નિપદ शहाथ-(कइविहाणं भंते । जोणी पण्णत्ता ?) 8 लगवन् । यानि ट। प्रा२नी ४ी छ ? (गोयमा! तिविहा जोणी पण्णत्ता) गौतम ! ! प्रानी योनि ४ी छ (तं जहा) ते सा रे छ (सीया जोणी) शीत योनि (उसिणा जोणी) Sug योनि (सीतोसिणा जोणी) શીતેણુ નિ (नेरडयाण भंते ! कि सीता जोणी, उसिणा जोणी, सीतोसिणा जोणी ?) भगवन् ! ना२होनी शुशीतयोनि, Gumयोनि, मगर शीतयान डाय छे, (गोयमा । सीया वि जोणी, उसिणा वि जोणी नो सीतोसिणा जोणी) गौतम । शीतयानी ५ डाय छे, Gemयोनि ५५५ હોય છે, શીતેણે એનિ નથી હોતી - (असुरकुमारा णं भंते । किं सीया जोणी, उसिणा जोणी, सीतोसिणा जोणी) भगवन् ! અસુર કુમારેની શું શીતનિ હોય છે, ઉષ્ણુએનિ હોય છે અગર શીતળુનિ હોય છે?
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy