SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ प्रबोधिनी टीका पद १३ सू० ३ अजीवपरिणामनिरूपणम् परिणामे १. ' तद्यथा बन्धनपरिणामः १, 'गतिपरिणामे २' गतिपरिणामः २, 'संठाणपरिणामे ३' संस्थानपरिणामः ३, 'भेदपरिणामे ४' भेदपरिणामः ४, 'दण्णपरिणामे ५' वर्णपरिणामः ५, 'गंधपरिणामे ६' गन्धपरिणामः ६, 'रसपरिणामे ७' रसपरिणामः ७, 'फासपरिणामे ८' स्पर्शपरिणामः ८, 'अगुरुलहुयपरिणामे ९' अगुरुलघुकपरिणाम: ९, 'सदपरिणामे १० ' शब्दपरिणामथ १०, गौतमः पृच्छति - 'बंधणपरिणामे णं भंते! कइ विदे ' पण्णत्ते ?' बन्धनपरिणामः खलु भदन्त ! व विविधः प्रज्ञप्तः ? भगवानाह - 'गोयमा !' हे गौतम ! 'दुविहे पण्णत्ते' बन्धन परिणामो द्विविधः प्रज्ञप्तः, 'तं जहा - णिद्धवंधण परिणामे लुक्खवंधणपरिणामे य' तद्यथा - स्निग्धवन्धन परिणामः, रूक्षबन्धन परिणामश्च तत्र स्निग्धस्य बन्धनपरिणामः स्निग्धवन्धन परिणामः, एवं रूक्षस्य वन्धनपरिणामो रूक्षवन्धन परिणाम इत्यर्थः अथ कथं तावत् स्निग्धस्य सतो बन्धनपरिणामः संजायते ? कथं वा रूक्षस्य सतो वन्धपरिणामः संजायते ? इत्याकाङ्क्षा शान्त्यर्थ वन्धन परिणामलक्षणं प्ररूपयति- 'समणि - गया है। वह इस प्रकार है - ( १ ) बन्धन परिणाम (२) गतिपरिणाम (३) संस्थान परिणाम (४) भेदपरिणाम (५) वर्णपरिणाम (६) गंधपरिणाम (७) रसपरिणाम (८) स्पर्श परिणाम (९) अगुरुलघुपरिणाम और (१) शब्दपरिणाम गौतम - हे भगवन् ! बन्धन परिणाम कितने प्रकार का कहा है. ? भगवान् हे गौतम! पन्धन परिणाम दो प्रकार का कहा है- वह इस प्रकार है - स्निग्धबन्धन परिणाम और रूक्षबन्धनपरिणाम | स्निग्ध पुद्गल का बन्धन रूप परिणाम स्निग्धबन्धन परिणाम कहलाता है और रूक्षपुद्गल का बन्धनरूप परिणाम रूक्षबन्धनं परिणाम कहलाता है। स्निग्ध का और रूक्ष का बन्धन परिणाम किस प्रकार से होता है ? इस आकांक्षा की शांति के लिए बन्धन परिणाम के लक्षण की प्ररूपणा करते हैं - 'समान गुण स्निग्धता वाले શ્રી ભગવત્ । ઉત્તર આપે છે-હેગૌતમ! અજીવ પરિણામ દેશ પ્રકારના કહ્યા છે. તે આ પ્રકારે છે (१) जन्धन परिणाम (२) गतिपरिणाम (3) संस्थानपरिणाम (४) लेड परिणाम (4) पशु परिणाम (१) गंधपरिलाभ (७) रसपरिणाम ( ८ ) स्पर्शपरिलाभ (ङ) अनुसघु परिणाम भने (१०) शब्दपरिणाम. ५४३ 1 શ્રી ગૌતમસ્વામી-હે ભગવન્! અન્ધન પરિણામ કેટલા પ્રકારના કહ્યાં છે ? શ્રી ભગવાન હૈ ગૌતમ ! અન્ધન પરિણામ બે પ્રકારના કહ્યાં છે તે આ પ્રકારે છે સ્નિગ્ધ બન્ધન પરિણમ અને રૂક્ષ અન્ધન પરિણામ છે સિગ્મ પુદ્ગલના અન્ધન રૂપી પરિણામ સ્નિગ્ધ અન્ધન પરિણામ કહેવાય છે અને રૂક્ષ પુદ્ગલના અન્ધન રૂપ પરિણામ ક્ષ બન્ધન પરિણામ કહેવાય છે." સ્નિગ્ધના અને રૂક્ષના બન્ધન પરિણામ ક્યા પ્રકારથી થાય છે ? એ આકાંક્ષાની શાન્તિ કરવાને માટે અન્ધન પરિણામના લક્ષણુની પ્રરૂપણા કરે છે
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy