SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ५३४ प्रशापनास्त्र कृष्णलेश्या अपि नीललेश्या अपि कापोतलेश्या अपि तेजोलेश्या अपि पद्मलेश्या अपि शुक्झलेश्या अपि भवन्ति, 'चरित्तपरिणामेणं नो चरित्ती, अचरित्ती वि, चरित्ताचरित्ती वि' चारित्रपरिणायेन परिणमन्तः पञ्चन्द्रियतिर्यग्योनिकाः नो चारित्रिणो भवन्ति, अपि तु अचारित्रिणोऽपि भान्ति, चारित्राचारित्रिणोऽपि भवन्ति, तथा च पञ्चेन्द्रियतिथग्योनिकानां देशतश्चारित्रपरिणामस्यापि संभवेन चारित्राचारित्रिणोऽपि भवन्तीति भावः, 'वेदपरिणामेणं इथिवेयगा वि, पुरिसवेयगा वि' णपुंसगवेयगावि' वेदपरिणामेन परिणमन्तः पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रीवेदका अपि भवन्ति, पुरुपवेदका अपि भान्ति, नपुंसकवेदका अपि भवन्ति 'मणुस्सा गतिपरिणामेणं मणुयगतिया' मनुप्या गतिपरिणामेन परिणमन्तो मनुष्यगतिका भवन्ति, 'इंदियपरिणामेणं पंचिंदिया' इन्द्रियपरिणामेन परिणमन्तो मनुष्याः पञ्चेन्द्रिया भवन्ति, अथ च केचन सिद्धा मनुष्याः 'अणिदिया वि' अनिन्द्रिया अपि भवन्ति 'कसायपरिणामेणं कोह कसाई वि जाव अकसाई वि' कपायपरिणामेन परिणमन्तो मनुष्याः क्रोधकपायिणोऽपि यावद्-मानकपायिणोऽपि मायाकपायिणोऽपि, लोभकपायिणोऽपि पंचेन्द्रिय तिर्थ च जीव लेश्या परिणाम से कृष्णलेश्या वाले, नीललेश्या वाले, कापोतलेश्या वाले, तेजो लेश्या वाले और शुक्ललेश्या वाले भी होते हैं। चारित्रपरिणाम से पंचेन्द्रिय तिथंच चारित्री नहीं होते, किन्तु अचारित्री भी होते हैं और चारित्राचारित्री भी होते हैं, क्योंकि पंचेन्द्रिय तिर्यंचों में एक देशचारित्र परिणाम हो सकता है, इस कारण वे चारित्राचारित्री भी होते हैं । वेद परिणाम की अपेक्षा से पंचेन्द्रिय तिर्यंच स्त्रीवेदी भी होते हैं, पुरुष वेदी भी होते हैं और नपुंसक वेदी भी होते हैं। मनुष्य गति परिणाम से मनुष्य गतिक होते हैं। इन्द्रिय परिणाम से पंचेन्द्रिय होते हैं और कोई-कोई अर्थात् सिद्ध मनुष्य अनिन्द्रिय भी होते हैं। कषाय परिणाम से मनुष्य क्रोध कषायी भी, मानकपायी भी माया कपायी भी और लोभकपाकी भी होते हैं और कोई-कोई अकपायी भी होते हैं। लेश्या परिणाम લેશ્યા પરિણામથી કૃષ્ણલેશ્યાવાળા, નીલલેશ્યાવાળા, કપિલેશ્યાવાળા, તેજલેશ્યાવાળા, પદ્મવેશ્યાવાળા, અને શુકલેશ્યાવાળા પણ હોય છે. ચારિત્રપરિણામથી પચેન્દ્રિયતિયચ ચારિત્રી નથી દેતાં પણ અચારિત્રી પણ હોય છે. અને ચારિત્રાચારિત્રી પણ હોય છે. કેમકે પંચેન્દ્રિય તિર્યમાં એક દેશચારિત્રપરિણામ હોઈ શકે છે. એ કારણે તેઓ ચારિત્રાચારિત્રી પણ હેય છે. વેદ પરિણામની અપેક્ષાએ પચેન્દ્રિય તિર્યંચ સ્ત્રીવેદી પણ હોય છે, પુરૂષવેદી પણ હોય છે અને નપુંસકવેદી પણ હોય છે. * મનુષ્ય ગતિપરિણામથી મનુષ્યગતિક હોય છે. ઇન્દ્રિયપરિણામથી પંચેન્દ્રિય હોય છે, અને કઈ કઈ અર્થાત્ સિદ્ધ મનુષ્ય અતિન્દ્રિય પણ હોય છે. કષાય પરિણામથી મનુષ્ય ક્રોધ કવાયી પણ હોય છે. માનકષાયી પણ હોય છે, માયાપારી પણ હોય છે, લેભ કષાયી
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy