SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ ५३३ प्रमेयवोधिनी टीका पद १३ सू० २ गतिपरिणामादिनिरूपणम् भवन्ति, किन्तु नो विभङ्गज्ञानिनो भवन्ति 'दंसगपरिणामेणं सम्मट्ठिी वि मिच्छट्ठिी वि नो सम्मामिच्छादिट्ठी' दर्शनपरिणामेन परिणमन्तो द्वीन्द्रियजीवाः सम्यादृष्टयोऽपि भवन्ति, मिथ्यादृष्टयोऽपि भवन्ति, किन्तु नो सम्यग्मिथ्यादृष्टयो भवन्ति, 'सेसंतं चेव' शेपं तन्चैव-पूर्वोक्त नैरयिकवदेव बोध्यम् ‘एवं जाव चउरिदिया' एवम्-द्वीन्द्रियवदेव यावत्-त्रीन्द्रिया चतुरिन्द्रिया अपि अबसेयाः, किन्तु-'णवरं इंदियपरिखुड़ी कायबा' नवरं-द्वीन्द्रियापेक्षया विशेपस्तु, केवलम् इन्द्रियपरिवृद्धिः-द्वीन्द्रियस्थाने त्रीन्द्रियाश्चतुरिन्द्रिया इत्येवं वृद्धिः कर्तव्या, तत्र द्वीन्द्रियाः स्पर्शनरसनयोगात्, त्रीन्द्रियाः स्पर्शनरसनघ्राणयोगात, चतुरिन्द्रयाः-स्पर्शनरसनवाणचक्षुरिन्द्रिययोगात्, 'पंचिंदियतिरिक्खजोणिया गतिपरिणामेणं तिरियगतिया' पञ्चेन्द्रियतिर्यग्योनिकाः गतिपरिणामेन परिणमन्त स्तिर्यग्गतिका भवन्ति, 'सेसं जहा नेरइयाणं' शेपं यथा नैरयिकाणामुक्तं तथा पञ्चेन्द्रियतिर्यग्योनिकानामपि वक्तव्यम्, किन्त, 'णवरं लेस्सापरिणामेणं जाव मुक्कलेस्सा वि' नवरम्-नैरयिकापेक्षया विशेपस्तु लेश्याएरिणामेन परिणमन्तः पञ्चेन्द्रियतिर्यग्योनिकाः पडपि लेश्यावन्तः भवन्ति, यथा होते हैं, मगर सम्यमिथ्या दृष्टि अर्थात् मित्रदृष्टि नहीं होते। शेष सब कथन नारकों के समान समझना चाहिए। जो वक्तव्यता द्वीन्द्रियों की कही है, वैसी त्रीन्द्रियों और चतुरिन्द्रियों की भी समझनी चाहिए । किन्तु द्वीन्द्रियों की अपेक्षा विशेषता यह है कि इनमें इन्द्रियों की वृद्धि कर लेनी चाहिए, अर्थात् इन्द्रिय परिणाम से उन्हें ब्रीन्द्रिय और चतुरिन्द्रिय कहना चाहिए। स्पर्शन और रसना इन्द्रिय के योग से जीव हीन्द्रिय कहलाता है, स्पर्शन रसना और घ्राण इन्द्रिय होने से त्रीन्द्रिय तथा स्पर्शन, रसना, घ्राण और चक्षुन्द्रिय होने से चतुरिंद्रिय कहा जाता है। 'पंचेन्द्रिय तिथंच योनिक जीव गति परिणाम से तिर्यच गतिक होते हैं, शेष वक्तव्यता नारकों के समान कह लेना चाहिए। विशेषता यह है कि પરિણમની અપેક્ષાએ તેઓ સમ્યગ્દષ્ટિ પણ હોય છે, મિાદષ્ટિ પણ હોય છે, પણ સમ્યમિથ્યાષ્ટિ અર્થાત્ મિશ્રદષ્ટિ નથી હોતા શેષ કથન નારકેના સમાન સમજવું જોઈએ. * જે વક્તવ્યતા દ્વીનિની કહી છે, તેવી જ ત્રીદ્ધિ અને ચતુરિન્દ્રિની પણ સમજવી જોઈએ. પરંતુ કીન્દ્રિયેની અપેક્ષાએ વિશેષતા એ છે કે તેમનામાં ઈન્દ્રિયની વૃદ્ધિ કરી લેવી જોઈએ. અર્થાત ઈન્દ્રિય પરિણામથી તેઓને ત્રીન્દ્રિય અને ચતુરિન્દ્રિય કહેવા જોઈએ. પશે અને રસના ઈન્દ્રિયના ચેગથી જીવ હીન્દ્રિય કહેવાય છે, સ્પર્શ રસના અને ઘણું ઈન્દ્રિય હોવાથી ત્રીન્દ્રિય અને સ્પર્શ ૨સના ઘાણ અને ચક્ષુના સબધથી ચતુરિન્દ્રિય કહેવાય છે. પચેન્દ્રિય નિર્ય ચનિક જીવ ગતિ પરિણામથી તિર્યંચગતિવાળા કહેવાય છે, શેષ વક્તવ્યતા નારકની સમાન” કહેવી જોઈએ. વિશેષતા એ છે કે પંચેન્દ્રિય તિ“ચ જીવા -
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy