SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ -- - - ५०८ प्रश्नापनास्त्र तीर्थकरवचनसामान्य विशेष प्ररूपणा मूलव्याकर्तारौ । द्रव्यार्थिकः पर्यायाथिकश्च शेपा भेदा अनयोः ॥१॥ तदुभयमध्ये द्रव्यास्तिकनयमतेन परिणामस्तावत् कथञ्चित् सन्नेवोत्तरपर्यायरूपं धर्मान्तरं प्राप्नोति किन्तु पूर्वपर्यायस्यापि नो सर्वथाऽवस्थितिः, नाप्येकान्तेन विनाशः, उक्तञ्च परिणामो ह्यर्थान्तरगमनं न च सर्वथा विनाशः । परिणामस्वदविदामिष्टः ॥१॥ इति, अथ च पर्यायास्तिकनयेन परिणामस्तु पूर्वसत्पर्यायापेक्षया विनाश उत्तरेण चासता पर्यायेण प्रादुर्भावः, तथा चोक्तम्- | 'सत्पर्यायेण विनाशः प्रादुर्भावोऽसद्भावपर्ययतः। द्रव्याणां परिणामः प्रोक्तः खलु पर्ययनस्य ॥१॥ इदि, नैरयिकादि गतिकर्मोदयवशात् गम्यते प्राप्यते इति गतिः-नैरयिकत्वादिपर्याय परिणमनं गतिरेव परिणामो गतिपरिणामः १, एवम्-इन्दनाद-ज्ञानलक्षणपरमैश्वर्ययोगाद् इन्दति इति इन्द्रो जीवः आत्मा उच्यते, तस्येदमिति इन्द्रियस् इन्द्रशब्दादियप्रत्ययो निपात्यते, इन्द्रियाण्येव परिणामः इन्द्रियपरिणामः-आत्मस्वरूपपरिणाम इत्यर्थः २, तथा कपन्तिदुःखमनुभवन्ति प्राणिनोऽस्मिन् इति कपः-संसारः तमाययन्ति-प्रापयन्ति ये ते कपायाः, कपाया एव परिणामः कपायपरिणामः, कृष्णादि तिस्रो लेश्या वक्ष्यमाणस्वरूपा एव परिभावों पर आश्रित सभी भावों का प्रादुर्भाव, गति परिणाम के बिना नहीं होता, इस कारण सबसे पहले गति परिणाम का प्रतिपादन किया गया है । गति परिणाम के अनन्तर इन्द्रिय परिणाम अवश्य होता है, इस कारण गति परिणाम के बाद इन्द्रिय परिणाम का प्रतिपादन किया गया है। इन्द्रिय परिणाम के पश्चातू इष्ट और अनिष्ट विषय के संपर्क से राग छेषरूप परिणाम उत्पन्न होता है, अतः उसके बाद कपाय परिणाम कहा है। पाय परिणाम लेश्या परिणाम का व्याप्य है, अतः उसके बाद लेश्या परिणाम का निर्देश किया है। लेश्या परिणाम लयोगि केवली पर्यन्त रहना है, अतएव वह व्यापक है और कषाय परिणाम व्याप्य है । स्थिति सी प्ररूपणा करते समय- लेश्याध्ययन में शुक्ल આશ્રિત બધાભાવાના પ્ર દુર્ભાવ ગતિ પરિણામના વિના નથી થતા એ કારણે બધાથી પહેલા ગતિ પરિણામનું પ્રતિપાદન કરાયેલું છે. ગતિ પરિણામના પછી ઈન્દ્રિય પરિણામ અવશ્ય થાય છે. એ કારણે ગતિ પરિણામના બાદ ઈન્દ્રિય પરિણામનું પ્રતિપાદન કર્યું. ઈન્દ્રિય પરિણામના પછી ઈટ અને અનિષ્ટ વિષયના સંપર્કથી રાગદ્વેષ રૂપ પરિણામ ઉત્પન્ન થાય છે. તેથી તેના પછી કવાય પરિણામ કહ્યું છે. કષાય પરિણામ, લેડ્યા પરિગ્રામનું વ્યાપ્ય છે, તેથી તેના પછી લેડ્યા પરિણામને નિર્દેશ કર્યો છે, લેશ્યા પરિણામ સગિ કેવલી પર્યન્ત રહે છે. તેથી જ તે વ્યાપક છે અને કયાય પરિણામ વ્યાપ્ય છે. સ્થિતિની પ્રરૂપણા કરતી વખતે લેશ્યામાં શુકલ વેશ્યાની સ્થિતિ જઘન્ય અને ઉત્કૃષ્ટ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy