SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४८६ प्रज्ञापनासूत्रे. कियन्ति तावद् औदारिकशरीराणि प्रज्ञप्तानि ? भगवानाह-'गोयमा !' हे गौतम ! 'दविहा पण्णत्ता' मलप्याणां द्विविधानि औदारिकशरीराणि प्रज्ञप्तानि, 'तं जहा-पद्धेल्लगा य मुक्के. ल्लगा य' तद्यथा-बद्धानि च मुक्तानि च, 'तत्य णं जे ते बद्धेल्लगा ते णं सिय संखेजा, सिय असंसेज्जा' तत्र खलु-वद्धयुक्तानां मनुष्यौदारिकशरीराणां मध्ये यानि तावद् बद्धानि औदारिकशरीराणि सन्ति तानि खलु स्याद्-कदाचित् संख्येवानि भवन्ति, स्यात्-कदाचित् असंख्येयानि भवन्ति, तथा च गर्भव्युत्क्रान्तिकसमूच्छिमभेदेन मनुप्या द्विविधा भवन्ति तत्र गर्भव्युत्क्रान्तिकानां सर्वदाऽवस्थायितया न कोऽपि कालो गर्भव्युत्क्रान्तिकमनुप्यरहितो भवति, संमृच्छिमाश्च मनुप्या कदाचिद् भवन्ति कदाचित् सर्वथा वे न भवन्ति, तेपां संमूछिममनुष्याणाम् उत्कर्षणान्तर्मुहर्तायुष्कत्वात्, उत्पादान्तरस्योत्कर्पण चतुर्विशतिमुहूर्तप्रमागत्वाततत्र यदा सर्वथा संसूच्छिममनुष्या न सन्ति अपितु केवला गर्भव्युत्क्रान्तिका मनुप्या एव तिष्ठन्ति तदा संख्येया भवन्ति संख्येयानामेव गर्भव्युत्क्रान्तिकमनुष्याणां सद्भावात्, भगवान्-हे गौतम ! मनुष्यों के औदारिक शरीर दो प्रकार के कहे हैं, वे इस प्रकार हैं-बाद और लुक । उनमें जो बद्ध औदारिक शरीर हैं, वे कदाचित् संख्यात और कदाचितू असंख्यात होने हैं, क्यो कि मनुष्य दो प्रकार के हैंगर्भज और संमृर्छिम । गर्भज मनुष्यों की सत्ता सदैव रहती है, अतएव कोई ऐसा समय नहीं होता जब गर्भज मनुष्य न हों, मगर संमछिम मनुष्य कभी होते हैं और कली बिल्कुल ही नहीं होते, क्योंकि संमृर्छित मनुष्यों की उत्कृष्ट आय भी अन्तर्मुहूर्त की ही होती है। उनके उत्पाद का अन्तर उत्कृष्ट चौवीस सर्त प्रमाण कहा गया है। इस प्रकार जिस काल में संमृछिस मनुष्यों का अभाव होता है, उस काल में सिर्फ गर्भज मनुप्य ही रहते हैं, उस समय ख्यात होते हैं, क्योंकि गर्भज मनुष्यों की संख्या संख्यात ही कही है। किन जब संमृर्छिम मनुष्यो की सत्ता होती है, उस समय मनुष्य असंख्यात શ્રી ગૌતમસ્વામી–હે ભગવન મનુષ્યના દારિક શરીર કેટલા કહ્યા છે? શ્રી ભગવાન-હે ગૌતમ! મનુષ્યના ઔદ્યારિક શરીર બે પ્રકારના કહ્યા છે. તે આ પ્રકારે છે-બદ્ધ અને મુક્ત તેમાં જે બદ્ધ ઔદારિક શરીર છે. તેઓ કદાચિત વખ્યાત અને કદાચિત્ અસંખ્યાત થાય છે, કેમકે માણસો બે પ્રકારના છે–ગર્ભજ અને સમૃચ્છિમ. ગર્ભજ મનુષ્યની સત્તા સદૈવ રહે છે, તેથી જ કેઈ એ સમય નથી હેતે જ્યારે ગર્ભજ મનુષ્ય ન હોય, પણ સંમૂર્ણિમ મનુષ્ય કયારેક હાય છે અને ક્યારેક બિલકુલ નથી હોતા, કેમકે સંમૂર્ણિમ મનુષ્યનું ઉત્કૃષ્ટ આયુષ્ય પણ અન્તર્મુહૂર્તનું જ હોય છે. તેમના ઉત્પાદનું અન્તર ચોવીસ મુહૂર્ત પ્રમાણે કહેલ છે. એ પ્રકારે જે કાળમાં સંમૂઈિમ મનુષ્યને અભાવ થાય છે ત્યારે કેવળ ગર્ભજ મનુષ્ય જ રહે છે, તે સમયે તેઓ સંખ્યાત હોય છે, કેમકે ગર્ભજ મનુષ્યની સંખ્યા સંખ્યાત જ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy