SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४८४ प्रेमापनासूत्रे प्रज्ञप्तानि ? भगवानाह-'गोयमा !' हे गौतम ! 'दुविहा पणत्ता' द्विविधानि चैक्रियशरीराणि पञ्चन्द्रियतिर्यग्योनिकानां प्रज्ञप्तानि, 'तं जहा-वर्द्धलगा य, मुक्कैल्लगा य' बद्धानि च मुक्तानि च 'तत्थ णं जे ते बद्धेल्लगा ते णं असंखेज्जा, जहा अनुरकुमाराणं' तत्र खलुवैक्रियवद्धमुक्तानां मध्ये यानि तावद् बद्धानि वैक्रियाणि तानि खलु असंख्येयानि भवन्ति यथा अमुरकुमाराणां प्रतिपादित तथा प्रतिपादनीयम्, तथा च कालापेक्षया प्रतिसमयमेकैक शरीरापहारेण असंख्ये याभिरुत्सपिण्यवसर्पिणीभिः सर्वात्मना बद्धानि असंख्येयानि वैक्रियाणि अपहियन्ते, क्षेत्रापेक्षया पुनरसंख्येयामु श्रेणिषु गवन्त आकाशप्रदेशा भवन्ति तावत्प्रमाणानि योध्यानि, ताश्च श्रेणयः प्रतरस्यासंख्येयतमो भागोऽबसेयः, किन्तु-'णवरं तासिणं सेढीणं विक्संभसूई अंगुलपढमवग्गमूलस्त असंखेजइभागो, मुक्केल्लगा तहेव' नवरम् असुरकुमारापेक्षया विशेषस्तु तासां खलु श्रेणीनां विष्कम्भस्य-विस्तारस्य सूचिः अङ्गुल। प्रथमवर्गमूलस्य असंख्येयभागो वोध्यः, तथा चासुरकुमाराणां क्षेत्रतः श्रेणीनां विष्कम्भसूची परिमाग प्ररूपणेऽङ्गुल प्रमाणवर्गमूलस्य संख्येयो सागः प्रतिपादितः, अत्र तु असंख्येयो भागः के वैक्रिय शरीर दो प्रकार के कहे हैं, वे इस प्रकार हैं-बाद और जुक्त। बद्ध और टुक्त वैक्रिय शरीरों में से जो बद्ध वैक्रिय शरीर हैं, वे असंख्यात हैं। जैसे असुर कुमारों का कथन किया है, बैला ही यहां भी कह लेना चाहिए । इस प्रकार काल की अपेक्षा से प्रतिसमय में एक-एक शरीर का अपहरण करने पर असंख्यात उत्सर्पिणी एवं अवसर्पिणी कालों में बद्ध वैक्रिय शरीरों का पूरी तरह अपहरण होता है। क्षेत्र की अपेक्षा असंख्यात श्रेणियों में जितने आकाश प्रदेश होते हैं, उतने समझने चाहिए। वे श्रेणियां प्रतर के असंख्यातवा भाग समझनी चाहिए। किन्तु विशेषता यह है कि उन श्रेणियों की विष्भहची अंगुल के प्रथम वर्गमूल का असंख्यातवां भाग समझना चाहिए । असुरकुमारों की वक्तव्यता में श्रेणियों की विभसूची का प्रमाण अंगुल के प्रथम वर्गमूल का संख्यातबा भाग बतलाया गया था, यहां असं. બે પ્રકારના કહ્યા છે. તે આ પ્રકારે છે-બદ્ધ અને મુક્ત વૈકિ શરીરમાથી જે બદ્ધ ક્રિય શરીર છે, તે અસંખ્યાત છે. જેવું અસુરકુમારનું કથન કર્યું છે, તેવું જ અહીં પણ હેવું જોઈએ. એ રીતે કાળની અપેક્ષાએ પ્રતિ સમયમાં એક એક શરીરનું અપહરણ કરવાથી અસંખ્યાત ઉત્સર્પિણી તેમજ અવસર્પિણી કાળમાં બદ્ધ વૈકિય શરીરના પુરી રીતે અપહરણ થાય છે. ક્ષેત્રની અપેક્ષાએ અસંખ્યાત શ્રેણિમા જેટલા આકાશ પ્રદેશ હોય છે, એટલાં જ સમજવાં જોઈએ. તે શ્રેણિયે પ્રતરના અસંખ્યાત, ભાગ સમજ જઈએ પરંતુ વિશેષતા એ છે કે એ શ્રેણિયેની વિખંભ સુચી અંગુલના પ્રથમ વર્ગમૂળને અસંખ્યાત ભાગ સમો જોઈએ. અસુરકુમારોની વક્તવ્યતામાં શ્રેણિયેની વિખુંભ સૂચીનું પ્રમાણ આંગુલના પ્રથમ વર્ગમૂલને અસંખ્યાત ભાગ બતાવેલ હતું. અહીં
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy