SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका पद १० सू. ६ संस्थाननिरूपणम् गोयमा !' हे गौतम ! 'सिय संखेज्जपएसोगाढे सिय असंखेज्जपएसोगाढे नो अणंतपएसोगादे' अनन्तप्रदेशिक परिमण्डलसंस्थान, स्यात्-कदाचित् संख्येयप्रदेशावगाढं भवति, स्यात्-कदाचित् , असंख्येयप्रदेशावगाढं भवति, किन्तु नो अनन्तप्रदेशावगादं भवति, अनन्तप्रदेशिकस्यापि परिमण्डल संस्थानस्य विरोधादेव अनन्तप्रदेशावगाढत्वं न संभवति, यतो लोकस्यापि असंख्येयप्रदेशात्मकत्वमेव, लोकादन्यत्र च पुद्गलानां गत्यभावात्, अतएव अनन्तप्रदेशिकमपि परीमण्डलसंस्थानं संख्येयेषु असंख्येयेषु चैव प्रदेशेषु अवगाहते नो अनन्तप्रदेशेषु इति भावः, 'एवं जाव आयए' एवम्-अनन्तप्रदेशिकपरिमण्डलसंस्थानोक्त. रीत्या, यावत्-अनन्तप्रदेशिकस्य वृत्तस्य व्यस्रस्य चतुरस्रस्य आयतस्य चापि संस्थानस्य स्यात्-कदाचित् , संख्येयप्रदेशावगाढत्वं भवति, स्या-कदाचित् असंख्येयप्रदेशावगाढत्यं भवति नो अनन्तप्रदेशावगाढत्वं संभवतीति भावः । प्रागुक्तयुक्तेः, गौतमः पृच्छति-'परिमंडलेणं भंते ! संठाणे संखेज्जपएसिए संखेज्जपएसोगाढे किं चरमे, अचरमे, चरमाई अचरमाई चित् असंख्यातप्रदेशों में अवागाढ होता है, मगर अनन्त प्रदेशों में अवगाढ नहीं होता। अनन्तप्रदेशी परिमंडल संस्थान भी विरोध के कारण अनन्त आकाशप्रदेशों में अवगाढ नहीं हो सकता, क्यों कि समग्र लोकाकाश के भी प्रदेश असंख्यात ही हैं और लोकाकाश के बाहर पुद्गलों की गति या स्थिति हो नहीं सकती। अतः अनन्तप्रदेशी परिमंडल संस्थान या तो संख्यातप्रदेशों में अवगाहन करता है या असंख्यात प्रदेशों में, अनन्तप्रदेशों में उसका अवगाह संभव नहीं है। अनन्तप्रदेशी परिमंडल संस्थान के ही सम्मान वृत्त, च्यस्त्र, चतुरस्र और आयत संस्थान भी समझ लेने चाहिए, अर्थात् अनन्तप्रदेशी यस्त्र आदि संस्थान भी संख्घात या असंख्यात आकाशप्रदेशों में अवगाहन करते हैं, अनन्तप्रदेशों में नहीं। गौतमस्वामी-हे भगवन् ! संख्यातप्रदेगी तथा संख्यात आकाशप्रदेशों में अवगाढ परिमंडल संस्थान क्या 'चरम' कहलाता है ? क्या 'अचरम' कहलाता અસંખ્યાત પ્રદેશમાં અવગઢ થાય છે પણ અનન્ત પ્રદેશમાં અવગાઢ નથી થતા. અનન્ત પ્રદેશી પરિમંડલ સંસ્થાન પણ વિરોધના કારણે અનન્ત આકાશ પ્રદેશોમાં અર્વગાઢ નથી થઈ શકતા, કેમકે સમર્થ કાકાશના પણ પ્રદેશ અસ ખ્યાત જ છે અને કાકાશના બહાર પગલેની ગતિ અગર સ્થિતિ થઈ શકતી નથી. તેથી અનન્ત પ્રદેશી પરિમંડલ સં સ્થાન અગરતો સંખ્યાત પ્રદેશોમાં અવગાહન કરે છે, અગર અસંખ્યાત પ્રદેશમાં. અનન્ત પ્રદેશમાં તેનું અવગાહન સંભવિત નથી. અનન્ત પ્રદેશી પરિમંડલ સંસ્થાનના સમાન જ વૃત્ત, વ્યસ્ત્ર, ચતુરસ, અને આયત સ સ્થાન પણ સમજી લેવું જોઈએ, અર્થાત અનન્ત પ્રદેશી વ્યસ્ત્ર આદિ સંસ્થાન પણ સંખ્યાત અગર અસ ખ્યાત આકાશ પ્રદેશોમાં અવગાહન કરે છે, અનન્ત પ્રદેશોમાં નહીં. શ્રી ગૌતમસ્વામી ભગવન સંખ્યાત પ્રદેશો તથા આકાશ પ્રદેશોમાં અવગાઢ પરિમલ
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy