SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ प्रेशापनास असंख्यातनदेशावगाढं भवति किं वा अनन्तप्रदेशानगाहें भवति ? भगवान् आह-'गोयमा!' हे गौतम ! 'सिय संखेजपएसोगाढे सिय असंखेज्जपएसोगाढे, नो अणंतपएसोगा दे' असंख्येयप्रदेशिकं परिमण्डलसंस्थान, स्यात् कदाचित्, संख्येयप्रदेशावगाहं भवति, स्यात्-कदाचित् असंख्येयप्रदेशावगाढं भवति, किन्तु नो अनन्तप्रदेशावगाढं भवति, असंख्येयप्रदेशिकस्य परिमण्डलसंस्थानस्य संख्येयेषु असंख्येयेषु वा प्रदेशेषु अवगाहने विरोधाभावात् तदुभयत्रैवावगाढत्वं संभवति, नो अनन्तप्रदेशेषु अवगाढत्वं संभवति असंख्येयप्रदेशिकस्य परिमण्डलसंस्थानस्य अनन्तेषु प्रदेशेषु अवगाहनेविरोधात्, ‘एवं जाव आयए' एवम्-असंख्येयप्रदेशिकपरिमण्डल संस्थानोक्तरीत्या, यावत्-असंख्येयप्रदेशिकस्य वृत्तस्य व्यसस्य चतुरस्रस्य आयतस्य च संस्थानस्य स्यात्-कदाचित् संख्येयप्रदेशावगाढत्वं भवति, स्यात् कदाचित् असंख्येयप्रदेशाव गाढत्वं भवति, नो अनन्तप्रदेशारगाढत्वं संभवति इति भावः, गौतमः पृच्छति-'परिमंडले णं भंते ! संठाणे अणंतपएसिए कि संखेजपएसोगाढे असंखेज्जपएसोगाढे, अणंतपएसोगाढे ?' हे भदन्त ! परिमण्डलं खलु संस्थानम् अनन्तप्रदेशिकं कि संख्येयप्रदेशावगादं भवति ? किं वा असंख्येयप्रदेशावगाहं भवति ? किं वा अनन्तप्रदेशावगाढं भवति ? भगवान् आह__ भगवान हे गौतम ! कदाचित् संख्यात प्रदेशों में अवगाढ होता है, कदाचितू असंख्यान प्रदेशों में अवगाढ होता है मगर अनंतप्रदेशों में अवगाढ नहीं होता, क्यों कि असंख्यातप्रदेशी परिमंडल संस्थान का संख्यात अथवा असंख्यात प्रदेशों में अवगाह होना विरुद्ध नहीं है, मगर अनन्तप्रदेशों में अवगाह होना विरुद्ध है। इसी प्रकार आयत पर्यन्त सभी असंख्यातप्रदेशी संस्थानों के विषय में समझ लेना चाहिए। ___ गौतमस्वामी-हे भगवन् ! अनन्तप्रदेशी परिमंडल संस्थान क्या संख्यात प्रदेशों में अवगाढ होता है या असंख्यातप्रदेशों में अबगाढ होता है अथवा अनन्तप्रदेशों में अवगाढ होता है ? ' भगवान्-हे गौतम ! कदाचितू संख्यातप्रदेशों में अवगाढ होता है, कदाઅનન્ત પ્રદેશોમાં અવગાઢ થાય છે ? * શ્રી ભગવાન -હે ગૌતમ! કદાચિત્ સંખ્યાત પ્રદેશમાં અવગાઢ થાય છે, કદાચિહ્ન અસંખ્યાતપ્રદેશમાં અવગાઢ થાય છે પણ અનન્ત પ્રદેશોમાં અવગાઢ નથી થતા. કેમકે અસંખ્યાત પ્રદેશ પરિમ ડલ સ સ્થાનનું સંખ્યાત અથવા અસંખ્યાત પ્રદેશોમાં અવગાહ તે વિરૂદ્ધ નથી, પણ અનન્ત પ્રદેશમાં અવગાહ થ વિરૂદ્ધ છે, એજ પ્રકારે આયત પર્યન્ત બધા અસંખ્યાત પ્રદેશી સંસ્થાના વિષયમાં સમજી જવું જોઈએ. - શ્રી ગૌતમસ્વામી –હે ભગવાન્ ! અનન્ત પ્રદેશી પરિમંડલ સંસ્થાન શું સંખ્યાત પ્રદેશમાં અવગાઢ થાય છે અગર અસંખ્યાત પ્રદેશમાં અવગાઢ થાય છે અથવા અનન્ત પ્રદેશોમાં અવગાઢ થાય છે? શ્રી ભગવાન હે ગૌતમ! કદાચિત્ સંખ્યાત પ્રદેશમાં અવગાહ થાય છે, કદાચિત
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy