SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद १० सू० २ चरमाचरमाद्यल्पवहुत्वनिरूपणम् 'इमीसे णं भंते ! रयणप्पभाए पुढवीए' हे भदन्त ! अस्याः खलु रत्नप्रभायाः पृथिव्याः 'अचरमल्स य चरसाण य चरमंतपएसाण य, अचरमंतपएसाण य' अचरमस्य य चरमाणाञ्च, चरमान्तप्रदेशानाञ्च, मध्ये 'दबट्टयाए, पएसट्टयाए, दव्वट्ठपएसट्टयाए' द्रव्यार्थतया, प्रदेशायतया द्रव्यार्थप्रदेशार्थतया 'कयरे कयरेहितो अप्पा वा, बहुया वा तुल्ला वा, विसेसाहिया. वा', कतरे कतरेभ्योऽल्पा वा, बहुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वत्थोवा इमीसे रयणप्पभाए पुढवीए दव्वयाए-एगे अचरमे' सर्वेभ्योऽल्पम्, अस्याः रत्नप्रभायाः पृथिव्या-द्रयार्थतया, एकम् अघरमम् भवति, यतो हि तथाविधैकत्वविशिष्टस्कन्धपरिणामपरिणतत्वादेकर अपरमम् तस्मात्सर्वस्तोकं भवति, तदपेक्षया 'चरमाइं असंखिज्जगुणाई चरमाणि खण्डानि असंख्येवगुणानि भवन्ति, तेषां चरः मखण्डानामसंख्यातत्वात , अथ 'अचरमं चरमाणि च' इत्येतत् समुदितानि चरसाणां तुल्यानि भवन्ति, विशेषाधिकानि वा ? इति जिज्ञासायामाह-'अचरमं चरमाणि य दोवि विसेसाहिया'अल्प बहुत्व का निरूपण किया जाता है-गौतमस्वामी! प्रश्न करते हैं-हे भगवन् ! इस रत्नप्रभा पृथ्वी के अचरम, चरमों, चरसान्तप्रदेशों और अचरमान्तप्रदेशों में से द्रव्य, प्रदेशों एवं द्रव्य तथा प्रदेशों से कौन किल की अपेक्षा अल्प हैं, बहुत हैं, तुल्य हैं अथवा विशेषाधिक हैं ? भगवान् ! उत्तर देते हैं-हे गौतम ! सब से कम इस रत्नप्रभा पृथिवी का, द्रव्ध की अपेक्षा से एक अचरम है। तथाविध एकत्व परिणाम में परिणत होने के कारण अचरम एक है, अतएव वह सब से अल्प है। उसकी अपेक्षा चरमाणि अर्थात् चरम खण्ड असंख्यातगुणा अधिक हैं, क्यों कि वे असंख्यात हैं। अब प्रश्न यह है कि अचरम और चरमाणि, ये दोनों मिलकर क्यो चरमों के बराबर हैं अथवा विशेषाधिक हैं ? इस प्रश्न का उत्तर यह है-अचरम और चरमाणि, ये दोनों भी विशेषाधिक हैं ! तात्पर्य यह है कि अचरम एक द्रव्य અલપ બહત્વનું નિરૂપણ કરાય છે શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–હે ભગવદ્ ! આ રત્નપ્રભા પૃથ્વીના અચરમ, ચમે ચરમાન્ત પ્રદેશ અને અચરમાન્ત પ્રદેશોમાંથી દ્રવ્ય પ્રદેશે તેમજ દ્રવ્ય પ્રદેશથી કેણ કેની અપેક્ષાએ અલ્પ છે, ઘણું છે તુલ્ય છે, અથવા વિશેષાધિક છે ? - શ્રી ભગવાન "હે ગૌતમ | બધાથી ઓછા આ રત્નપ્રભા પૃથિવીના દ્રવ્યની અપેક્ષાએ એક ચરમ છે. તથાવિધ એકત્વ પરિણામમાં પરિણત હવાને કારણે અચરમ એક છે, તેથી જ તે બધાથી ઓછા છે. તેની અપેક્ષાએ ચરમાણિ અર્થાત્ ચરમખંડ અસંખ્યાત ગણ અધિક છે, કેમકે તેઓ અસંખ્યાત છે. હવે પ્રશ્ન એ છે કે અચરસ અને ચરમાણિ, એ બને મળીને શું ચરમના બરાબર છે અથવા વિશેષાધિક છે ? આ પ્રશ્નનો ઉત્તર એ છે કે-અચરમ અને ચરમાણિ, એ બને પણ વિશેષાધિક છે. તાત્પર્ય એ છે કે प्र० १३
SR No.009340
Book TitlePragnapanasutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages881
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy