SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ.३ सू.५६ विजयद्वारस्य पार्श्व योर्पर्णनम् ७४ "तेसिणं विजयदूसाणं बहुमज्झदेसभाए' तेषां खलु विजयदृष्याणां बहुमध्यदेशभागे 'पत्तेयं पत्तेयं प्रत्येकं प्रत्येकम् 'वइरामया अंकुसा' वनमया:वजरत्नात्मिका अङ्कुशाः-भकुशाकारा मुक्तादामावलम्बनभूताः प्रज्ञप्ता:-कथिताः 'तेसु णं वइरामएसु अंकुसेसु' तेषु खलु वनरत्नमयेषु अङ्कुशेषु 'पत्तेयं पत्तेयं, प्रत्येकं प्रत्येकम् 'कुंभिक्का मुत्तादामा पन्नत्ता' कुम्भग्रं मगधदेशप्रसिद्धम् कुम्भप्रमाणमुक्तामयम् मुक्तादाम-मुक्तामाल्यं प्रज्ञप्तं कथितम् 'तेणं कुंभिक्का मुत्तादामा' तानि खलु कुम्भाग्राणि मुक्तादामानि 'अन्नेहिं चउहि चउहिं अन्यैश्चतुर्भिश्चतुभिर्मुक्ताभिः 'तदधुच्च पमाणमेत्तेहि तदर्बोच्च प्रमाणमात्रैः 'अद्धकुंभिक्केहि मुक्तादामेहि' अर्द्धकुम्भात्रैर्मुक्तादामभिः 'सव्वओ समंता संपरिक्खित्ता' सर्वतः-- सर्वासु दिक्षु समंतात्-सामस्त्येन संपरिक्षिप्तानि वेष्टितानि इति । है इन पदों की व्याख्या यथास्थान लिखी जा चुकी है 'तेसिं णं विजय दुसाणं बहुमज्झदेसभाए पतेयं २ वइरामया अंकुसा' इन विजय दृष्यों के बहुमध्यदेश-बिल्कुल बीच के भाग में प्रत्येक में अलग अलग वज्रमय अङ्कुश है-अङ्कुश के आकार के मुक्तादामों के अवलम्बन स्थान है 'तेसुणं वइरामएसु अंकुसेसु' इन वज्रनिर्मित अंकुशों में 'पत्तेयं पत्तेय' प्रत्येक अंकुश के ऊपर मगधदेश प्रसिद्ध कुम्भ प्रमाणवाले मुक्ताओं के मुक्तादाम रखे हुए कहे गये हैं, 'तेणं कुंभिक्का मुत्तादामा अन्नेहिं चउहिर तधुच्चपमाणमेत्तेहिं अद्धकुंभिक्केहिं मुत्तादामेहि सचओ समंता संपरिक्खित्ता' ये कुम्भप्रमाणवाले मुक्ताओं के मुक्तादाम और दूसरे चार अर्द्धकुम्भ प्रमाणवाले मुक्ताओं के मुक्तादामों से कि जिनकी ऊंचाइ का प्रमाण उन मुक्ता मालाओं से आधा है सब ओर से वेष्टित પદની વ્યાખ્યા એગ્ય સ્થળે આગળ કહેવામાં આવી ગયેલ છે તે ત્યાંથી સમજી सेवी. 'तेसिं णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामया अंकुसा' से विन्य દુષ્ય વસ્ત્રોના બહુમધ્ય દેશ-અરેબર વચ્ચેના ભાગમાં અલગ અલગ વજમય અંકુશે. ” છે. અર્થાત્ અંકુશના આકારના મોતીની માળાઓના અવલંબન સ્થાને છે.' 'तेसु णं वइरामएसु अंकुसेसु' मा १००भय २५ शाम 'पत्तयं पत्तय ४२४ मशानी ઉપર મગધ દેશ પ્રસિદ્ધ કુમ્ભ પ્રમાણુવાળી મેતીની માળાઓ રાખવામાં मावेश छ. ते णं कुम्भिक्का मुत्तादामा अन्नेहिं चाहिं तदधुच्चपमाणमेत्तेहि अद्धकुंभिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ता' मा हुन प्रभावामी મિતીની માળાઓ બીજી ચાર અર્ધકુંભ પ્રમાણવાળી મોતીની માળાએથી मी स्यानु प्रभार से भुरता भार छेतेनाथी न्यारे २५थी'
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy