SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ८ . . जीवाभिगमसूत्र प्रत्येकं प्रत्येकम् “विजयदुसे पन्नत्ते' विजयदृप्य-वस्त्रविशेषः प्रज्ञप्तम्-कथितमे, तदुक्तम्-विजयदृप्यं वस्त्रविशेष इति । तेणं विजयदूसा सेता' तानि खलु विजय · दृष्याणि श्वेतानि 'संखकुंददगरय अमयमहियफेणपुंजसंनिगासा' शंखकुन्ददक रजोऽमृतमथितफेनपुञ्जसन्निकाशानि शंखो-लोकप्रसिद्धः, कुन्देति कुन्दपुष्पम् - दकरज उदककणा अमृतस्य क्षीरावर्णवजलस्य मथितस्यालोहितस्य यः फेनपुञ्जः तत्सन्निकाशानि तत्समप्रभाणि, पुनः कथंभूतानि तत्राह-'सव्वरयणा' इत्यादि, : 'सव्वरयणामया' सर्वरत्नमयानि विजयदृष्याणि 'अच्छा जाव पडिरूवा' अच्छानि '-आकाशस्फटिकवत् अतिनिर्मलानि श्लक्ष्णानि घृष्टानि मृष्टानि नीरजस्कानि 'निर्मलानि निष्पकानि निष्कङ्कटच्छायानि सप्रभाणि सोद्योतानि दर्शनीयानि प्रासादीयानि अभिरूपाणि प्रतिरूपाणीति ॥ सिंहासनों के ऊपर 'पत्तयं पत्ते प्रत्येक सिंहासन पर अलगर "विजय दुसे पन्नत्ते विजय दृष्य वस्त्र विशेष रक्खा हुआ कहा गया है, तदुक्तम् -विजयदृप्यं वस्त्रविशेषः। 'तेणं विजयदूसा सेता' ये विजयदृष्य सफेद होते हैं । 'संखकुंगरय अमय मयि फेण पुंजसंनिगासा' ऐसे सफेद होते हैं कि जैसा शङ्खसफेद होता है कुन्द-मोगरा का पुष्प सफेद होता है, दक-जल विन्दु सफेद होता है अमृत का मथित फेन-पुञ्ज सफेद होता है-मथित क्षीरार्णव का फेन पुञ्ज सफेद होता है। ये . सघ विजय दृष्य 'सव्वरयणामया अच्छा जाव पडिरूवा' सर्वात्मना . रत्नमय है अच्छ है, यावत् प्रतिरूप है। यहां यावत्पद से श्लक्ष्ण, घृष्ट, - मृष्ट, नीरजस्क, निर्मल-निष्पङ्क-निष्कंकटच्छाय, सप्रभ, सोद्योत, दर्शनीय प्रासादीय, अभिरूप और प्रतिरूप, इन पदों का संग्रह हुआ 'विजयदूसे पण्णत्ते' वियष्य पविशेष रामवाभा यावा माती ४ह्यु छ 'विजयदृष्यं वस्त्रविशेपः' विनय राय व विशेषने ४ छ. 'तेणं विजयदूसा सेताम्मे विन्यध्य पख घाणा गनुाय छे. 'संखकुंद दगरयअमयमथिय फेण पुंजसंनिगासा' से पनी सेवा स राय छ । सह शाय છે. કંદન–મેગરાનું પુષ્પ જેવું સફેદ હોય છે. દક–જલબિંદુ જેવું સફેદ હોય છે. મંથન કરવામાં આવેલ અમૃત ફીણને પુંજ ઢગલે જેવો સફેદ ' હોય છે. મંથન કરવામાં આવેલ ક્ષીર સાગરના ફણને પુંજ ઢગલે જે 'स डाय छे. 20 मा विन्य प्यो 'सव्वरयणामया अच्छा जाव पडिरूवा' સર્વ પ્રકારે રત્નમય છે. અચ્છ યાવત્ પ્રતિરૂપ છે. અહીયાં યાવત્પદથી શ્લલણ વૃષ્ટ, પૃષ્ઠ, નીરજ, નિર્મલ, નિષ્પક નિષ્ફકટછાય સમભ, સેદ્યત, દર્શનીય . પ્રાસાદીય અભિરૂપ અને પ્રતિરૂપ આ બધા પદને સંગ્રહ થયેલ છે. આ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy