SearchBrowseAboutContactDonate
Page Preview
Page 909
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०५ अरुणादिद्वीपसमुद्रनिरूपणम् जहेव खोदोदस्स नवरि सुमण-सोमणसा एत्थ दो देवा महडिया' अर्थोऽपि नामान्वर्थचिन्तनं तथैव क्षोदोदस्य क्षोदोदवत् नवरं सुमनः सौमनसौ रुचकसमुद्रे द्वौ महद्धिकौ० यावत्पल्योपमस्थितिकौ देवौ परिवसतः अन्यत् क्षोदोदवत् । 'तहेव रुयगाओ आढत्तं असंखेज्जं विक्खभा परिक्खेवो-दारा-दारंतरं च जोइस च सव्वं असंखेज माणियव्वं तथैव रुचकद्वीपादारभ्य सर्वत्र द्वीपे समुद्रे चक्रवाल विष्कम्भोऽसंख्येयः, तथा-परिक्षेपोऽपि, द्वाराणि विजयादीनि-द्वाराणां परस्परमन्तरं चाऽसंख्येयम् ज्योतिष्कादिकं चाऽसंख्येयम् । रुचकात्पूर्ववर्तिनां संख्येयमिति निष्कर्षः। 'रुयगोदण्णं समुई रुयगवरेणं दीवे वटे' रुचकोदकं खल्ल समुद्रं रुचकवरो नाम द्वीपो वृत्तो वलयाकारसंस्थितः सर्वतः संपरिक्षिप्य तिष्ठति सोमणसा एत्थ दो देवा महड्डिया तहेव' इस प्रकार का इसका जो नाम हुआ है उस का कारण जैसा क्षोदोदकसमुद्र के प्रकरण में कहा गया है वैसा ही जालना चाहिये इस रुचकलमुद्र में सुमन और सौमनल लालके दो देव रहते हैं ये महद्धिक आदि विशेषणों वाले हैं और यावत इनकी एक पल्योपम की स्थिति है। 'रुयगाओ आढत्तं असंखेज्जं विक्खंया परिक्खेवो, दारा, दारंतरं च जोइसं च सम्वं असंखेज्जं भाणियव्वं' रुचकद्वीप से लेकर और सब द्वीप में एवं समुद्र में चक्रवाल विष्कम्भ असंख्यात योजन का है तथा परिक्षेप भी इतना ही है सब में विजयादि बार हैं द्वारों का परस्पर में अन्तर असंख्यात योजनों का है. ज्योतिष्क भी यहां असंख्यात हैं। तथा रुचक तक सब लंख्यात हैं। 'रुयगोयण्णं समुदं रुयगवरं णं दीवे वट्टे' रुचकोदक समुद्र को रुचक वर नामका द्वीप चारों ओर से वेढे सौमणसो एत्थ दो देवा महड्डिया' २॥ प्रमाणेनु सानु नाम थये। छ, તેનું કારણ જેમ ક્ષેદક સમુદ્રના પ્રકરણમાં કહેવામાં આવેલ છે. એ જ પ્રમાણેનું સઘળું કથન સમજી લેવું. આ રૂચક સમુદ્રમાં સુમન અને સૌમનસ નામના બે દેવે નિવાસ કરે છે અને તેઓ મહદ્ધિક વિગેરે વિશેષણે વાળા मने यावत् तेमनी स्थिति मे पक्ष्या५मनी छ, 'रुयगाओ आढतं अस खेज्ज विक्खंभ परिक्खेवो, दारा, दारतरं च जोइस च सव्वं असंखेन्जं भाणियव्वं' રૂચક દ્વીપથી લઈને બીજા બધા દ્વીપમાં અને સમુદ્રમાં ચક્રવાલ વિધ્વંભ અસંખ્યાત એજનને છે. તથા તેને પરિક્ષેપ પણ એટલેજ છે. બધા દ્વિીપમાં વિજ્યાદિ દ્વારા છે, અને દ્વારનું પરસ્પરનું અંતર અસંખ્યાત જનનું છે. 'रुयगोयण्ण समुदं रुयगवर णं दीवे बट्टे' ३न्य समुद्रने ३४ १२ નામના દ્વીપે ચારે બાજુથી ઘેરેલ છે, આ દ્વીપ ગોળ છે. તેને આકાર ગોળ
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy