SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ प्रमेययोतिका टीका प्र.३ उ. ३ सु. १०५ अरुणद्वीपसमुद्रनिरूपणम् ८६९ 'सेसं तहेव जाव तारम्गं शेषमन्यत् क्षोदोदसमुद्रवत् यावच्चन्द्रेभ्य आरभ्य तारागण कोटोकोट्यो ज्ञातव्याः || १०४ || नन्दीश्वरसमुद्रान्तः प्रथमः प्रत्यवतारः कथितः । सम्प्रति - द्वितीयमरुणादिकं वक्तुमुपक्रमते मूलम् - नंदीसरोदं समुदं अरुणे णामं दीवे वट्टे वलयागार जाव संपरिक्खित्ताणं चिटूइ । अरुणं भंते ! दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ? गोयमा ! समचक्कवालसंठिए - नो विसमचक्कवालसंठिए केवइयं समचक्कवाल विक्खंभेणं संठिए संखेज्जाई जोयणसय सहस्साईं चक्कवालविवखंभेण संखेजाई जोयणसयमहस्साइं परिवखेवेणं पन्नत्ते, पउम वर वणसंडदारा - दारंतरा लहेव संखेज्जाइं जोयणसय सहस्साइं दारंतरं जाव अट्ठो वावीओ खोदोदगपडिहत्थाओ उप्पायपवयंका सव्ववइरामया अच्छा, असोग वीतसोगा य एत्थ दो देवा महड्डिया जाव परिवसंति, से तेणट्टेणं० जाव संखेज्जं सवं । अरुणवरं णं दीवं अरुणोदे णामं समुद्दे तस्स वि तहेव परिक्खेवो अटो खोदोदगे णवरिं सुभह सुमणभद्दा एत्थ दुवे देवा महड्डिया से तहेव । अरुणोद्गं समुदं अरुणवरे णामं दीवे वट्टे वलयागार संठाण० तहेव संखेज्जगं सवं जाव अट्ठो खोदोदगपsिहत्याओ उप्पायपव्वया सव्ववइरामया अच्छा, अरुणवरभद्द अरुणश्रमहाभद्दा एत्थ दो देवा महड्डिया० । एवं अरुवाले एवं एक पल्योपम की स्थिति वाले हैं 'सेसं तहेव जाव तारगं शेष और सब कथन तारागण तक पूर्वोक्त जैसा ही जानना चाहिये अर्थात् यहाँ संख्यात ज्योतिषी देव हैं ॥१०४॥ દેવા મહદ્ધિક વિગેરે વિશેષણા વાળા અને એક પત્ચાપમની સ્થિતિવાળા છે, 'सेसं तहेब जाव तारगं माडीनु मोलुं तमाम अथन तारागणुना उथन सुधीनु પહેલાના કથન પ્રમાણે જ છે. અર્થાત્ નૈાતિષિક દેવે અહીયાં સખ્યાત प्रभाशुभां छे. ॥ सू. १०४ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy