SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७० ... जीवाभिगमसूत्र रत्नानि कर्केतनादीनि तेषां भक्तिभिः-विच्छित्तिभिश्चित्रा:-अनेकरूपा आश्चर्यवन्तो चा, 'वाउधृय विजयवेजयंती पडागच्छत्तातिच्छत्तकलिया' वातोद्धृत विजयवैजयन्तीपताकच्छत्रातिच्छत्रकलिताः, वातेनोद्धृताः-वायुना कम्पिताः विजयाअभ्युदयस्तत्संसूचिकाः वैजयन्ती नाम्न्यो याः पताकाः, अथवा-विजया इति वैजयन्तीनां पार्श्वकाः, कथ्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताका स्ताएव विजयवैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरि विद्यमानानि छत्राणि तैः कलिता इति, । 'तुंगा' तुङ्गा उच्चा उच्चैस्त्वेन चतुर्योजनप्रमाणत्वात्, अत एव 'गगनतलमनुलिहंत सिहरा' गगनतलानुलिखच्छिखराः, गगनतलम्-आकाशतलम् अनुलिखन्ति-स्पृशन्ति शिखराणि येषां ते तथा, 'जालंतररयणपंजरुम्मिलियन्च' जालान्तररत्नपञ्जरोन्मीलिता इव, जालानि-लोकप्रसिद्धानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः तथा पञ्जरादुन्मीलिता इव-बहिकर भी अनेक रूपवाले प्रतीत होते हैं । आश्चर्यकारक ज्ञात होते हैं 'वाउधूयविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया' ये प्रकंठक वायु से कंपित एवं विजय की संसूचिक जो वैजयन्ती नामकी पताकाएं हैं उन से एवं तरके ऊपर रहे हुए छत्रातिछत्रों से युक्त है 'तुंगा' बहुत ऊचे हैं क्योंकि इनकी ऊंचाई ४ योजन की कही गई है अतएव ये ऐसे ज्ञात होते हैं कि 'गगनतलमणुलिहतसिहरा' मानों इनका शिखर आकाशतल को ही स्पर्श कर रहा है। 'जालंतररयणपंजरुम्मिलियब्ध' तथा इन में जो जालियां लगी हुई हैं उन में विशिष्ट शोभासंपादन के निमित्त बीच में रत्न लगे हुए है अतः ये ऐसे मालूम देते हैं कि मानों इन्हें अभी२ पिंजरा के भीतर से बाहर निकाला गया પ્રકારની રચનાથી એક રૂપ હોવા છતાં પણ અનેક રૂપવાળા જણાય छ. अर्थात् सत्यत माश्चय ४२४ हेमापवाय छे. 'वाउधूय विजय वेजयंती पडागच्छत्तातिच्छत्तकलिया' से है। पवनथी पित तथा विन्यने સૂચિત કરવાવાળી જે વૈજ્યતિ નામની પતાકાઓ છે તેનાથી તથા ઉપર रसा छाति-छत्रीथी युद्धत छे. 'तुंगा' मत्यतया छ. भ-तेनीया ४ यार योननी ४पामा मावेस छे. तेथी ये सवाय छे , 'गगणत लमणुलिहंतसिहरा' तो तेना शिमरे। मतणने २५श ४ी र न डाय तेम राय छे. 'जालंतररयण पंजरुम्मिलियव्व' तथा तेभा २ जियो લાગેલી છે, તેમાં વિશેષ પ્રકારની શોભા માટે વચમાં વચમાં રને લગાડવામાં આવેલ છે. તેથી એ એવા જણાય છે કે જાણે એને હમણાંજ પાંજરામાંથી બહારં કહાડવામાં આવેલ છે. વાંસ વિગેરેથી બનાવવામાં આવેલ પાંજરાઓની
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy