SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०३ क्षोदोदादिद्वीपसमुद्रनिरूपणम् ८५७ रिण्यः एकैकं योजनशतसहस्रमायाविष्कम्भेण त्रीणि योजनशतसहस्राणि षोडशसहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गव्यूतानि अष्टाविंशं धनुश्शतं त्रयोदशा गुलानि अर्थाङ्गगुलं च किंचिद्विशेषाधिकं परिक्षेपेण प्रज्ञप्ताः । दशयोजनान्युद्वेधेन अच्छाः श्लक्ष्णाः रजतमयकूला:० जगत्युपरि पुष्करिणीवत् नवरं वृत्तवर्तुल समतीरक्षोदोदकपरिपूर्णाः । प्रत्येकं २ पुष्करिण्यो नन्दाः पद्मवरवेदिका वनपण्डाभ्यां परिक्षिताः । तत्र तत्र सर्वत्र पुष्करिणीषु सोपानप्रतिरूपकानि च तोरणानि । तासां नन्दापुष्करिणीनां वहुमध्यदेशभागे प्रत्येकं २ दधिमुखपर्वताः शना ऐसे नाम भी इनके कहीं २ लिखे हुए हैं । 'ताओ गंदापुक्खरिणीओ एगमेगं जोयणसतसहस्सं आयोमविक्खंभेणं-दसजोयणाई उब्वेहेणं अच्छाओ सण्हाओ पत्तेयं २ पउमवरवेदिया० पत्तेयं २ वणसंडपरिक्खित्ता' ये प्रत्येक गंदापुष्करिणियां एक एक लाख योजन की लम्बी चौडी हैं दश योजन का इनका उद्वेध है इनकी परिधि का प्रमाण ३ लाख १६ हजार २ सौ २७ योजन से कुछ अधिक तथा ३ कोश २८०० धनुष साडे तेरह अगुल से कुछ अधिक है । ये पूर्वोक्त अच्छ उलक्षण आदि विशेषणों वाली हैं ये प्रत्येक पद्मवरवेदिका एवं वनखंड से चारों ओर घिरी हुई है। 'तत्थ तत्थ जाव सोवाणपडिख्वगा तोरणा' प्रत्येक नंदा पुष्करिणि में त्रिसोपान पङ्क्तियां हैं तोरण हैं 'तासिणं पुक्खरिणीणं वहुमज्झदेसभाए पत्तेयं २ दहिसुहपव्वया चउसहि जोयणसहस्साई उर्दू उच्चत्तणं एगं जोयणसहस्सं उन्हेणं सव्वस्थसमा पल्लगसंठाणसंठिता दसजोयणसहस्साई विक्खंभेणं एक्कमन सुशन ॥ प्रमाणुना तना नाम हेट स्थगे मतावा छ. 'ताओ गंदा पुक्खिरिणीओ एगमेगं जोयणसतसहस्सं आयामविक्खभेणं दसजोयणाई उव्वेहेणं अच्छाओ पत्तेयं पत्तय पउमवरबेदिया० पत्तेयं पत्तेय वणसंडपरिक्खित्ता' આ દરેક નંદા પુષ્કરિણી એક એક લાખ જનની લંબાઈ પહોળાઈવાળી છે. તેને ઉધ દસ એજનને છે. તેની પરિધિનું પ્રમાણ ૩ ત્રણ લાખ ૧૬ સોળ હજાર ૨ બસે ૨૭ સત્યાવીસ એજનથી કંઈક વધારે તથા ૩ ત્રણ કેસ ગાઉં તથા ૨૮૦૦ અઠયાવીસસે ધનુષ અને સાડાતેર આગળથી કંઈક વધારે છે. એ બધી પૂર્વોક્ત અચ્છ શ્લર્ણ, વિગેરે વિશેષણે વાળી છે. તે દરેક પુષ્કરિણી પદ્મવર a मने नम थी यारे मान्नुमेथी घरायस छे. 'तत्थ तत्थ जाव पडिख्वगा तोरणा २४ नारिणीयामा निसायन तय छे. तार छे. 'त सिणं पुक्खरिणीणं बहुमज्झदेसभाए पत्तेयं पत्तेयं दहिमुहपव्वा चउसढि जोयणसहस्साई उड्ढे उच्चत्तणं एगं जोयणसहस्सं उव्वेहेणं सव्वत्थसमा पल्लगसंठाणसंठिता जी० १०८
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy