SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे तेषु देवच्छन्दकेषु प्रत्येकम् २ अष्टशतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणां पञ्च धनुःशतप्रमाणानां सन्निक्षिप्तं तिष्ठति सर्वः स एव गमो यथैव वैमानिक सिद्धायतनस्य विजयराजधानीस्थसिद्धायतनवत् अष्टशतं धूपकडुच्छुकानाम् । सिद्धायतनोपरि प्रत्येकं २ अष्टौ स्वस्तिकादि मङ्गलानि बहवः शुक्लादि चामरध्वजाः शत-सहस्रपत्रहस्तकाः सर्वरत्नमया अच्छाः० यावत्प्रतिरूपाः । ताऽचनेषु यः पूर्वोऽञ्जनपर्वतः तस्य चतुर्दिशि प्रत्येकदिशायाम् एकैका नन्दापुष्करणी भावेण चतस्रो नन्दाः पुष्करिण्यः प्रज्ञप्ताः, तद्यथा-नन्दोत्तरा च नन्दाऽऽनन्दा-नन्दि पद्धनाः (नन्दिषेणाऽमोघा च गोस्तूपा च सुदर्शना) तत्र पूर्वाधुत्तरान्तेषु अञ्जनस्य नन्दिषेणा १ अमोघा:-२ गोस्तूपा ३ मुदर्शना ४ तास्ता नन्दाः पुष्कसब का समस्त कथन वैमानिक को विजयराजधानी में रहे हुए सिद्धायतन के कथन के अनुसार हैं यहां पर १०८ धूप कडुच्छा -धूप जिन में जलाई जाती है ऐसे कटाहे है प्रत्येक सिद्धायतनों के ऊपर स्वस्तिकादि-८-८ मंगलद्रव्य हैं अनेक शुक्ल आदि वर्णों की चामरध्वजाएं हैं शतपत्र और सहस्त्रपत्रों वाले पुष्प हैं ये सब सर्वात्मना रत्नमय और आकाश एवं स्फटिक के जैसे निर्मल हैं यावत् प्रतिरूप हैं 'तत्थणं जे से पुरच्छिमिल्ले अंजणपव्वते तस्स णं चउद्दिसिं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ' इन अञ्जन पर्वतों में जो पूर्वका अंजनपर्वत है, उसकी चारों दिशाओं में चार नन्दा पुष्करिणियां हैं 'तं जहा' उनके नाम इस प्रकार से हैं 'णंदुत्तराय गंदा आणंदा णंदिवद्धणा' नंदोत्तरा, नंदा-आनंदा, और नन्दिवर्धना (नंदिसेणा अमो. घाय गोथूभा य सुदंसणा) नन्दिसेना, अमोघा, गोस्तृपा और सुदરાજધાનીમાં રહેલા સિદ્ધાયતનના કથન અનુસાર છે. અહીંયા ૧૦૮ એકસો આઠ ધૂપ કડુચ્છકે-ધૂપ દાનીયે છે. દરેક સિદ્ધાયતનેની ઉપર સ્વસ્તિક વિગેરે ૮–આઠ ૮- આઠ મંગળ દ્રવ્યો છે. શુકલ, વિગેરે વર્ણવાળી અનેક ચામર ધજાઓ છે. શતપત્ર અને સહસ્ત્રપત્રોવાળા પુષ્પ છે. એ બધા સર્વાત્મના રત્નમય છે. તથા तेमधीमा मन २५/४ महिना वा निज यावत् प्रति३५ छे. 'तत्थ णं,' जे से पुरथिमिल्ले अंजणपव्वते तस्सणं चउद्दिसिं चत्तारि गंदाओ पुक्खरिणीओ पण्णत्ताओ' मा आधा मन ५ मा २ पूर्व हिशानो मन पर्वत 'छ. तनी बारे हिशासभा यार नही ५०४२णियो छे. 'तं जहा' देना नामी 240' प्रभारी छ.-'णंदुत्तराणंदा आणंदाणंदिवद्धणो' न होतरा, ना, यानी, अने। नहिना णदिसेणा अमोघाय गोथूभाय सुदसणा' नसेना, समाधा, गौस्तूप
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy