SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ जीवामिगमसूत्र हाणीए परिहायमाणा २ उवरि एगमेगं जोयणसहस्सं आयामविक्खभेणं मूले एकतीसं जोयणसहस्साई छच्च तेबीसे जोयणसए किंचिविसेसाहिया परिक्खेवेणं धरणितले एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसए देसूणे परि. क्खेवेणं सिहरितले तिणि जोयणसहस्साई एगं च वावडं जोयणसयं किंचिविसेसाहियं परिक्खेवेण पन्नत्ता मुले विच्छिण्णा मज्झे संखित्ता-उप्पि तणुयागोपुच्छसंठाणसंठिया-सव्वंजणामया अच्छा जाव पत्तेयं २ पउमवरवेइयापरिक पत्तेयं २ वणसंडपरिक्खित्ता वण्णओ' ते खल्वजनपर्वतकाः चतुरशीतिर्योजनसहस्राणि ऊर्ध्वमुच्चत्वेन एकमेकं च योजनसहस्रं यावदुद्वेधेन मूले सातिरेकाणि दशयोजनसहस्राणि धरणितले दशयोजनसहस्राणि-आयामविष्कम्भेण, ततोऽनन्तरं-ततः परं खलु मात्रया २ अंशतः प्रदेशहान्या परिहीयमानाः २ उपरिएकमेकं योजनसहस्रमायाविष्कम्भेण मूले-एकत्रियद् योजनसहस्राणि पहच त्रयोविंशानि त्रयोविंशत्यधिकानि योजनशतानि किंचिद्विशेषाधिकानि ३१६२३ परिक्षेपेण, धरणितले-एकत्रिंशद्योजनसहस्राणि पट् च त्रयोविंशानि योजनशतानि देशोनानि ३१६२३ परिक्षेपेण, शिखरतले त्रीणि योजनसहस्राणि एकंच द्वापष्ठं योजनशतं किञ्चिद्विशेषाधिकं ३१६२ परिक्षेपेण प्रज्ञताः इत्यमेते मूले हाणीए परिहायमाणा २ उवरि एगमेगं जोयणसहस्सं आयामविक्खंभेणं मूले एकत्तीसं जोयणसहस्साई छच्च तेवीसे जोयणसए देसूणे परिक्षणं सिहरतले तिणि जोयणसहस्साई एकं च बावडं जोयणसतं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ता' इस के बाद एक २ प्रदेश कम होते २ ऊपर एक हजार योजन लम्बे चौडे हो गये हैं मूल में इनकी परिधि ३१ हजार छसौ तेईस योजन से कुछ अधिक है धरणितल से ३१ हजार छसौ २३ तेईस योजन में कुछ कम परिधि तथा शिखर तल में तीन हजार एक सौ बासठ योजन से कुछ कम परिधि है ये मूलभाग में विस्तार वाले हैं मध्यभाग में संकुचित हैं और ऊपर में माणा उवरि एगमेग जोयणसहस्सं आयाविक्खंभेणं मूले एकत्तीसं जोयणसहस्साई छच्च तेवीसे जोयणसए देसूणे परिक्खेवेणं सिहरतले तिण्णि जोयणसहस्साई एक च जोयणसतं किंचि विसेसाहियं परिक्खेवेणं पण्णत्ता' ते पछी मे से प्रदेश કમ થતાં થતાં ઉપર એક હજાર જન લાંબા પહેળા થઈ ગયા છે. મૂળમાં તેની પરિધિ ૩૧ એક ત્રીસ હજાર છસે તેવીસ એજનથી કંઈક વધારે છે. જમીન પરની તેની પરિધિ ૩૧ એકત્રીસ હજાર છસે તેવીસ એજનમાં કંઈક કમ છે. એ મૂળમાં વિસ્તાર વાળા છે. મધ્ય ભાગમાં સંકુચિત છે. અને ઉપર તરફ પાતળા થયેલ છે. તેથી તેમનું સંસ્થાન ગાયના પુંછ જેવું કહેવામાં
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy