SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू.१०३ क्षोदोदादिद्वीपसमुद्रनिरूपणम् ८४३ न्येपि तद्वास्तव्याः आसते शेरते तिष्ठन्ति निषीदन्ति० यावत् पूर्वोपचितकर्मफलविशेष प्रत्यनुभवन्तो विहरन्ति । अन्यदन्यत्पूर्ववत् । 'अदुत्तरं च णं गोयमागंदीसरदीवचकवालविक्खंभवहुमज्झदेसभागे एत्थ णं चउद्दिसिं चत्तारि जण पव्वया पण्णत्ता' अथान्यदुत्तरं च गौतम ! नन्दीश्वरवरद्वीपे चक्रवालविष्कम्भेन वहुमध्यभागेऽत्र खलु चतुर्दिक्षु एकैकस्यां दिशि एकैक भावेन चखारोऽञ्जनपर्वताः प्रज्ञप्ताः । 'तेणं अंजण पव्ययगा चउरसीइ जोयण सहस्साई उड्ड उच्चत्तेणंएगमेगं जोयणसहस्सं उव्वेहेणं शूले साइरेगाई दस जोयण सहस्साई धरणितले दस जोयणसहस्साई आयामविक्खंभेणं तओऽणंतरं च णं मायाए २ पएसपरिव्यन्तर देव एवं देवियां उठती वैठती हैं सोती हैं यावत् पूर्वोपार्जित पुण्य कर्म के फल विशेष को भोगती हैं। 'अदुत्तरं च ण गोयमा ! गंदिसरदीव चक्कवालविक्खंभ बहुमज्झदेसभागे एत्थर्णं चउद्दिसिं चत्तारि अंजणपव्वता पण्णत्ता' अथवा हे गौतम नंदीश्वरद्वीप के चक्रवाल विष्कम्भ के बहुमध्यदेश भाग में चार दिशाओं में चार अंजनगिरि नाम के पर्वत हैं 'लेणं अंजणपश्चगा चतुरसीति जोयणसहस्साई उडूं उच्चत्तेणं एगमेगं जोयणसहस्सं उव्वेहेणं मूले साइरेगाई दसजायणसहस्साई धरणियले दसजोयणसहस्साई आयामविक्खंभेण' ये अंजनगिरि नामके प्रत्येक पर्वत ८४ हजार योजन के ऊंचे हैं इनका प्रत्येक का उद्वेध एक हजार योजन का है सूल में १० हजार योजन से अधिक ये लम्बे चौडे हैं धरणितल में भी ये १० हजार योजन के ही लम्बे चौडे हैं 'तओऽणंतरं च णं मायाए २ पएसपरिઅનેક યન્તર દેવ અને દેવિ ઉઠે બેસે છે. સુવે છે. યાવત્ તેઓ પહેલા सपान ४२ पुण्य ४भना ३८ विशेषन मागवे छे. अथवा 'अदुत्तरं च णं गोयमा ! गंदीसर दीव चकवालविखंभ बहुमज्झदेसभाए एत्थ णं चउद्दिसिं चत्तारि अंजणपव्वया पण्णत्ता' 8 गौतम ! नीश्व२ दीपना या qि७४ मना બહુ મધ્ય દેશ ભાગમાં ચારે દિશાઓમાં ચાર અંજનગિરિ નામના પર્વતો છે. 'तेणं अंजणपव्वयगा चतुरसीति जोयणसहस्साई उड्ढं उच्चत्तेणं एगमेगं जोयण सहस्सं उब्वेहेणं मूले साइरेगाई दस जोयणसहस्साई धरणियले दस जोयणसहस्साई आयामविक्खंभेणं' मा मनन नामना ६२४ ५वता ८४ यार्यासी હજાર જનની ઉંચાઈ વાળા છે. તે દરેકને ઉપ એક હજાર એજનને છે. મૂળમાં ૧૦ દશ હજાર એજનની જ લંબાઈ પહેળાઈ વાળા છે. જમીનની ઉપર પણ તે દરેક ૧૦ દસ હજાર એજનની લંબાઈ પહોળાઈ વાળા છે. 'ताओऽणंतरं च णं मायाए मायाए पएसपरिहाणीए परिहायमोणा परिहाय.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy