SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ ८० • नीमामिर्गमसूत्र क्षोदवरो नामद्वीपो वर्तुलो वलयाकारसंस्थानसंस्थिनः सर्वतः समन्तात् संपरिक्षिप्य घृतोदं समुद्रं तिप्यति तथैव व्रतोदसमुद्रवत्-अशेपतो वक्तव्यं यावदर्थः । क्षोदवरोद्वीपः समचक्रवालसंस्थितो विषमचक्रवालसंस्थानेन नो । अयश्च द्वीपो योजनशतसहस्राणि परिक्षेपेण-चक्रवालविष्कम्भेण च क्षोदवरद्वीपप्रदेशा धृतोदोदधिघृतोदधेश्च क्षोदवरद्वीपम् तत्र-क्षोदवरद्वीपप्रदेशाः स्वस्य-घृतोदोदधिप्रदेशा घृतोदोदधेरेव-लौकिकप्रामाण्यात् । 'खोदवरे णं दीवे-तत्थ तत्थ देसे तहि तर्हि खुड्डा वावीओ जाव खोदोदग पडिहत्थाओ' क्षोदवरे नाम्नि खलु द्वीपे तंत्र तत्र सर्वत्र देशे तत्तत्प्रदेशे क्षुद्राः क्षुल्लिका वाप्यो विलपंक्तयः सरः सरः पंक्तयः सन्ति ताः क्षोदोदकपरिपूर्णाः तत्परिसरे ववो वानव्यन्तरा देवा देव्यश्च आसते -शेरते-यावत् सुखं विहरन्ति । 'उप्पाय पव्वया-सव्व वेरुलियामया जाव पडिरूवा' वहव उत्पातपर्वताः सर्वे ते वैडूर्यमया अच्छा यावत्प्रतिरूपाः तेप्यासनानि गृहाणि गृहेषु आसनानि मण्डपाः मण्डपेपु पृथिवी शिलापट्टकाः सर्वात्मनाऽच्छा उप्पात पव्वतासववेलिया मयाजाव पडिस्वा' इस घतोदकसमुद्रको इक्षरस नामका द्वीप चारों ओर से घेरे हुए व्यवस्थित है यह द्वीप गोल है इसीलिये यह वलय के जैसे गोलं आकार वाला कहा गया है 'तहेव जाव अट्ठो' इस द्वीप के वर्णन में जैसा और द्वीपों का पीछे वर्णन कर आये हैं वैसा ही कथन कर लेना चाहिये अर्थात् चक्रवाल विष्कम्भ, परिक्षेप, पद्मपरवेदिका, वनषण्ड, द्वारों का अन्तर, प्रदेश और जीवोपपात ये सब विषय यहां पर भी पूर्व की तरह वक्तव्य हुए हैं। इस द्वीप में जगह जगह छोटी-बडी वापिकाएं हैं ये यावत्' इक्षुरस जैसे जल से भरी हुई हैं इन के भीतर उत्पात पर्वत हैं ये सब खोदवरे णामं दीवे वट्टे तत्थ तत्थ देसे तहिं २ खुड्डा वावीओ जाव खोदोदग पडि हत्याओ उप्पातपव्वता- सव्व वेरुलियामया जाय पडिरूवा' मा धृताદક સમુદ્રને ઈશ્કરસ નામને દ્વીપ ચારે બાજુએ ઘેરીને રહેલ છે. આ દ્વીપ नाग छ तथा तन सयनवा गो मा३२वाणा उपाभा मावस छ. - 'तहेव जाव अट्ठो' मा दीपना वनमा रेम मी दयानु पडसा पणुन ४२वाभां આવી ગયેલ છે. એ જ પ્રમાણેનું કથન કરી લેવું જોઈએ. અર્થાત્ તેને ચક્ર. વાલ વિષ્કભ, પરિક્ષેપ, પદ્વવર વેદિકા વનખંડ, દ્વારનું પરસ્પરનું અંતર પ્રદેશ અને જીપપાત આ તમામ વિષય- અહીંયા પણ પહેલાં કહ્યા પ્રમાણે જ કહેવામાં આવેલ છે. તેમ વર્ણવી લેવા. આ દ્વીપમાં સ્થળે સ્થળે નાની મોટી વાવ આવેલી છે. તે યાવત્ શેલડીના રસ જેવા જલથી ભરેલ છે. તેની અંદર ઉત્પાત પર્વતે છે. તે બધા વિફૂર્યમય છે. યાવત્ પ્રતિ રૂપ છે
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy