SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ.३ सू. १०२ क्षीरोदादिद्वीपसमुद्रनिरूपणम् ८२९ एतावद्रूपकं यदिस्यात्तदा एतावना व्याख्यानेन यद्बोद्धव्यं तद्भवेत् किन्तुनायमर्थः समर्थो वक्तव्यार्थ विवक्षो वोधयितुम् इतोऽपीप्टतरं कान्तं मनोज्ञतरं यावदास्वादेन प्रज्ञप्त जानीहि । एतस्मात्कारणात्-अपि च 'कंत-मुकता एत्थ दो देवा महड़िया जाव परिवसंति' कान्त-सुकान्तावन्नद्धौ यावत्पल्योपमस्थितिको देवी परिवसतः तत्तेनार्थेन भदन्त ! तोद एव मुच्यते । 'सेसं तं चैव जाव तारागणकोडिकोडीओ शेपं व्याख्याताांतिरिक्तं सर्वमपि घृतवरद्वीप ज्ञातव्यं यावच्चन्द्र सूत्रमपि संख्येयाश्चन्द्राः प्रभासन्त-प्रभासन्ते-प्रभासिष्यन्ते सूर्या अतपन्-तपन्ति-तपिण्यन्ति ग्रहाश्चारमचरन्-चरन्ति-चरिष्यन्ति नक्षत्राणि अधुतन्-योतन्ते घोतिप्यन्ते तारागण कोटिकोटयोऽशोभन्त शोभन्ते-शोभिष्यन्ते । 'घओदं णं समुह खोयवरे णामं दीवे वट्टे वलयागारे जाव चिट्टइ-तहेव जाव अट्ठो' है क्योंकि 'गोयमा! घयोदस्सणं समुदस्स एत्तो इतरं जाव अस्साएणं प०' घतोदक समुद्र का जल तो हे गौतम ! इस से भी अधिक तर इष्ट होता है और अधिकतर आस्वाद्य होता है 'कंत सुकंता एत्थ दो देवा महिडिया जाव परिवसंति सेसं तं चेव जाव तारागणकोडीकोडीओ' यहां कान्त और सुकान्त नामके दो देव रहते हैं-ये महर्द्धिक आदि विशेषणों वाले हैं और इनकी एक पल्य की स्थिति है इसी कारण से इस समुद्र का नाम 'धृतोदक' ऐसा हो गया है अथवा-यह इसी नाम से अभी तक प्रख्यात हुआ चला आ रहा है क्योंकि यह नित्य है इत्यादि सब पूर्वोक्त कथन यहां लगा लेना चाहिये यहां तारागण तक ज्योतिषी देव असंख्यात हैं 'घतोदण्णं समुदं खोदवरे णामं दीवे वट्टे तत्थ २ देसे तहिं २ खुड्डा वावीओ जाव खोदोद्ग पडिहत्थाओ 20 प्रश्न उत्तरमा प्रभुश्री ४ छ -'णो इणठे समठे' 3 गौतम ! मा मथ समर्थित नथी. भडे-'गोयमा ! घओदस्स समुहस्स एत्तो इद्रुतरं जाव अस्साएणं पण्णत्ते' 3 गौतम ! वृतानुसतो तभाये ४ा प्राथी ५५ पधारे घट डाय छे. सन गघित२ मास्साध य छे. 'कंत सुकंता एत्थ दो देवा महिढिया जाव परिवसंति सेसं तं चेव जाव तारागण कोडी कोडीओ' આ દ્વીપમાં કાંત અને સુકાંત એ નામના બે દેવો નિવાસ કરે છે. તેઓ મહદ્ધિક વિગેરે વિશેષણે વાળા છે. અને તેઓની સ્થિતિ એક પલ્યની છે. એ કારણથી આ સમુદ્રનું નામ ઘોદક એ પ્રમાણે થયેલ છે. અથવા તે આ સમુદ્ર આ નામથી અત્યાર સુધી પ્રખ્યાત થયેલ છે. કેમકે આ તેનું નામ નિત્ય છે. વિગેરે પૂર્વોક્ત તમામ કથન અહીયાં ઘટાવી લેવું જોઈએ. मडीया तारा सुधीना न्योति हेवेमसभ्यात-छ. 'घओदण्णं समुई
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy