SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका टीका प्र. ३ ७.३ सू.५६ विजयद्वारस्य पार्श्वयोर्वर्णनम् ६७ सणाणं उप्पि पत्तेयं पत्तेयं विजयदूसे पन्नत्ते, ते णं विजयदूसा सेया संखकुंददगरय अमयमहियफेणपुंजसंनिगासा सव्वरयणा मया अच्छा जाव पडिरूवा ॥ तेसि णं विजयदूसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं कुंभिक्कामुत्तादामा पन्नत्ता, ते णं कुंभिकामुत्तादामा अन्नेहिं चउहि चउहिं तदधुच्चप्पमाणमेत्तेहि अद्धकुंभिकेहि मुत्तादामेहि सव्वओ समंता सैपरिक्खित्ता, तेणं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया जाव चिटुंति, तेसि णं पासायवर्डिसगाणं उप्पिं बहवे अट्टमंगलगा पन्नत्ता सोत्थिय तहेव जाव छत्ता ॥सू० ५६॥ ___ छाया-विजयस्य खलु द्वारस्य उभयोः पार्श्वयो द्विधातो नैषेधिक्यां द्वौ धौ प्रकण्ठको प्रज्ञप्तौ, ते खलु प्रकण्ठका श्चत्वारि योजनानि आयामविष्कम्भेण द्वे योजने बाहल्येन सर्वरत्नमया अच्छा यावत्प्रतिरूपाः । तेषां खलु प्रकण्ठकानामुपरि प्रत्येकं प्रत्येकं प्रासादावतंसकाः प्रज्ञप्ताः, ते खलु प्रासादावतंसकाश्चत्वारि योजनानि ऊर्ध्वमुच्चैस्त्वेन, द्वे योजने आयामविष्कम्भेण, अभ्युद्गतोत्सृतप्रहसिता इव विविधमणिरत्नभक्तिचित्रा वातोद्धृत विजय वैजयन्तीपताका छत्रातिच्छत्रकलिताः तुङ्गा गगनतलानुलिखच्छिखरा जालान्तररत्न-पञ्जरोन्मिलिता इव मणिकनकस्तूपिकाः विकसितशतपत्रपुण्डरीक तिलकरत्नार्धचन्द्रचित्राः नानामणिमयदामालङ्कृताः, अन्तर्वहिश्च श्लक्ष्णाः, तपनीयरुचिरवालकाप्रस्तटाः सुखस्पर्शाः सश्रीकरूपाः प्रासादीयाः। तेषां खल्ल प्रासादावतंसकानाम् उल्लोकाः पद्मलता यावत् श्यामलता भक्तिचित्राः सर्वतपनीयमया अच्छा यावत्प्रतिरूपाः। तेषां खलु प्रासादावतंसकानां प्रत्येकं प्रत्येकम् अन्तर्वहुसमरमणीयो भूमिभागः प्रज्ञप्तः तद् यथा नामकः, आलिङ्ग-पुष्करमिति वा यावन्मणिभिरुपशोभितः मणीनां वर्णो गन्धः स्पर्शश्च ज्ञातव्यः। तेषां खलु बहुसमरमणीयानां भूमिभागानां. बहुमध्यदेशभागे प्रत्येकं प्रत्येकं मणिपीठिका प्रज्ञप्ता, ताः खलु मणिपीठिकाः योजनमायामविष्कम्भेण, अर्द्धयोजनं बाहल्येन सर्वरत्नमय्यो यावत् प्रतिरूपाः, तासां खलु मणिपीठिकानामुपरि प्रत्येकं प्रत्येकं सिंहासनं प्रज्ञप्सम, तेषां खलु सिंहासनानामयमेतावद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-तपनीयमयाः चक्रवाला:, रजतमयाः सिंहाः सौवर्णिकाः पादाः नानामणिमयानि पादपीठकानि, जम्बून दमयानि गात्राणि, बज्रमय्यः सन्धयः, नानामणिमयं व्यूतम्, तानि खल सिंहा
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy