SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ ८२४ जीवामिगमसे अट्ठो' प्रदेशा यावदर्थः, हे भदन्त ! क्षीरोदसमुद्रस्य प्रदेशाः घृतवरद्वीपं स्पृष्टाः -न वा इन्त-गौतम ! स्पृष्टाः, धृतवरद्वीपस्य प्रदेशाः किं क्षीरोदसमुद्रं स्पृष्टाः? हन्त ! गौतम ! स्पृष्टाः, हे भदन्त ! क्षीरोदसमुद्रस्य ये प्रदेशाः वृतवरद्वीप स्पृष्टास्ते क्षीरोदस्य घृतवरद्वीपस्य वेति प्रश्नः ? भगवानाह-हे गौतम ! नृतवरद्वीपं स्पृष्टा अपि क्षीरोदप्रदेशाः स्वस्यैव न तु-वृतवरद्वीपस्य तथैव व्यवहारात् एवमेव-घृतवरद्वीपप्रदेशा अपि क्षीरोदसमुद्रं स्पृष्टा धृतवर द्वीपस्यैव न क्षीरोदस्य । तदुक्तम् प्रदेशा यस्य ये आसन् तस्य स्युः सन्ति ते पुनः । लौकिको व्यवहारो हि यं यं स्पृष्टा न तस्य ते ॥ जाजेरी है हे भदन्त ! क्षीरसागर के जो प्रदेश धृतवरद्वीप को छुए हुए हैं वे प्रदेश क्षीरसागर के कहे जावेंगे या घृतवर द्वीप के कहलायेंगे? और क्षीरसागर को छूने वाले घृतवरद्वीप के प्रदेश घृतवरदीप के ही कहलावेंगे या क्षीरसागर के कहे जावेंगे? इसके उत्तर में प्रभु श्री ने कहा कि हे गौतम क्षीरसागर के जो प्रदेश घृतवरदीप को छुए हुए हैं वे क्षीरसागर के ही कहा जायगा एवं घृतवरद्वीप के जो प्रदेश क्षीरसागर को छुए हुए हैं वे धृतवरद्वीप का ही लौकिक व्यवहार की दृष्टि से कहलावेंगे दूसरे के नहीं तदुक्तत् 'प्रदेशा यस्य ये आसन् तस्य स्युः सन्ति ते पुनः। लौकिको व्यवहारो हि यं यं स्पृष्टा न तस्य ते ॥१॥ यहां से जो जीव मरते हैं वे यहां पर भी उत्पन्न हो जाते है और अन्यत्र भी उत्पन्न हो जाते हैं इत्यादि रूप से सब पूर्वोक्त कथन यहां पर भी कहा गया है अतः उसे भी यहां पर कह लेना चाहिये પરિધિ ત્રણ ગણુથી જાજેરી છે. હે ભગવદ્ ક્ષીરસમુદ્રના જે પ્રદેશ ઘતવરદ્વીપને શશેલા છે એ પ્રદેશે ક્ષીરસાગરના કહેવામાં આવશે ? કે વૃતવરદ્વીપના કહેવામાં આવશે તથા વૃતવરદ્વીપના જે પ્રદેશે ક્ષીરસાગરને સ્પર્શેલા છે. તે ઘતવરદ્વીપના કહેવાશે કે ક્ષીરસાગરના કહેવાશે ? એના ઉત્તરમાં ક્ષીરસાગરના પ્રદેશ જે છે તે તેના જ કહેવાશે અને વૃતવર દ્વીપના પ્રદેશો છે તે દ્વીપનાજ કહેવાશે. લૌકિકવ્યવહારની દષ્ટિથી તે જે-તે પ્રદેશનાજ કહેવાશે બીજાના નહીં કહ્યું પણ છે કે प्रदेशा यस्य ये आसन् , तस्य स्युः सन्ति ते पुनः । . लौकिको व्यवहारो हि यं यं स्पृष्टा न तस्य ते ॥ १ ॥ અહીંના જે છ મરે છે, તે અહીંજ ઉત્પન્ન થાય છે અને બીજે પણ ઉત્પન્ન થઈ જાય છે. ઇત્યાદિ પ્રકારથી પૂર્વોક્ત સઘળું કથન અહીંયાં પણ समा. तेथी त तमाम ४थन मडीया ४३१ . को वात जाव अट्ठों
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy