SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. ३ उ. ३ सु. १०२ क्षीरोदादिद्वीपसमुद्रनिरूपणम् ८२३ टीका- 'खीरोदं णं समुदं घयवरे णामं दीवे वटूटे वलयागार संठाणसंठिए जाव परिचिgs' घृतवरो नाम द्वीपो घृत्तो वलयाकार संस्थानसंस्थितः सर्वतः [ः समन्तात् क्षीरोदं समुद्रं संपरिक्षिप्य - संवेष्टय खलु तिष्ठति 'समचकवाल० नो विसमचक्कवाल० ' हे भदन्त ! घृतवरः खलु द्वीपः किं समचक्रवालसंस्थानसंस्थितः ? आहोस्थित - विषमचक्रवाल संस्थानेन संस्थितो भवेत् ? चक्रवालसंस्थानस्योभयथाऽपिदर्शनात् इति प्रश्नः भगवानाह - हे गौतम ! घृतवरो हि द्वीपः समचक्रवालसंस्थानेनैव संस्थितः, न तु - विपमचक्रवालसंस्थानेन । 'संखेज्ज विक्खंभपरि०' हे भदन्त ! घृतवरो हि द्वीप ः कियत्प्रमाणकेन चक्रवालविष्कम्भेण कियता परिक्षेपेण च प्रज्ञिप्तः ? भगवान् प्राह-संख्येयानि योजन - शतसरस्राणि चक्रवालविष्कम्भेण एतत्प्रमाणकान्येव परिक्षेपेण | 'पएसा जाव 'खीरोदण्णं समुद्दं घयवरे णामं दीवं वट्टे वलयागार संठाणसंठिते' - इत्यादि । टीकार्थ - क्षीरसमुद्र को चारों ओर से परिवेष्टित करके घृतवर नोमका द्वीप स्थित है। यह द्वीप गोल है और वलय का जैसी आकार होता है उसके जैसे गोल आकार वाला है 'समचक्कवाल० नो विसम०' यह समचक्रवाल विष्कम्भ से युक्त है विषमचक्रवाल विष्कम्भ से युक्त नहीं है चक्रवाल संस्थान सम विषम दोनों प्रकार का होता है अतः यहां ऐसा कहा गया है कि यह समचक्रवाल वाला है विषम चकवा वाला नहीं है 'संखेज्ज विक्खंभ परिवखेवेणं पदेसा जाव अहो' हे भदन्त ! इसका समचक्रवाल विष्कम्भ कितना है और परिक्षेप भी कितना है ? उत्तर में प्रभु कहते हैं - इसका समचक्रवाल विष्कम्भ संख्यात हजार योजन है और परिधि इसकी तीन गुणा से 'खीरोदेणं समुदं धयवरे णामं दीवे वट्टे वलयागारसंठाणसंठिए' इत्यादि ટીકા-ક્ષીર સમુદ્રને ચારે ખાજીએ વીંટળાઇને ઘૃતવર નામના દ્વીપ આવેલ છે. આ દ્વીપના આકાર ગાળ છે. અને વલયના જેવા આકાર હાય छे. तेना नेवे। गोज आारवाणेो घृतवरद्वीप छे. 'समचकवाल नो विसम જેવા' આ દ્યુતવરદ્વીપ સમચક્રવાલ વિષ્ણુભથી યુક્ત છે. વિષમચક્રવાળથી યુક્ત નથી. ચક્રવાલ સસ્થાન સમ અને વિષમ અન્ને પ્રકારનુ હાય છે. તેથી અહીયાં એવું કહેવામાં આવ્યું છે કે આ સમચક્રવાલ વિવક ભ વાળા છે. 'विषभय वास संस्थानवाणी नथी. 'संखेज्ज विक्खंभपरिक्खेवेणं पदेसा जाव अट्टो' ભગવન્ એના ચક્રવાલ વિષ્ણુલ કેટલા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી એ કહ્યું કે તેના ચક્રવાલ વિષ્ણુભ સખ્યાત હજાર ચેાજનના છે, અને તેની
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy