SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र पुष्करोदः, 'से तेणटेणं जाव णिच्चे' तत्तेनार्थेन अथान्यदप्युत्तरम् यतोऽयमासीदस्ति भविष्यति शाश्वतो यावद् नित्यः। 'पुक्खरोदेणं भंते ! समुद्दे केवइया चंदा पभासिसुवा ३-०' हे भदन्त ! पुष्करोदसमुद्रे कियन्तचन्द्राः सूर्याः-ग्रहा:-नक्षत्राणि-तारागणकोटिकोटयः प्राभासन्त-प्रभासन्तेप्रभासिष्यन्ते० ३ इत्यादि प्रश्नः भगवानाह-'संखेज्जा चंदा पभासेंसु वा३ जाव तारागणकोडीकोडी उ सोभे सु वा ३५ संख्येयाश्चन्द्रादयः प्रभासन्त वा यावत् तारागणकोटिकोटयः अशोभन्त वा ३ । 'पुक्खरोदेणं समुद्दे वरुणवरेणं दीवे णं संपरि० वट्टे वलयागारे जाव चिट्टइ.' पुष्करोदे खलु समुद्रे वरुणवरो द्वीपः वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति स खलु भदन्त ! समस्य विपमस्य वा चक्रवालस्य संस्थानेन संस्थितः ? भगवानाह-समचक्रवाल संस्थानसं स्थितः नो विपम० । 'तहेव समचक्कवालसंठिए ___ अव गौतम प्रभु से ऐसा पूछते हैं-'पुक्खरोदेणं भंते !समुद्दे केवतिया चंदा पभासिंस्तु ३' हे भदन्त ! पुष्करोद समुद्र में कितने चंन्द्रमाओं ने प्रकाश दिया है ? अब भी वे कितने वहां प्रकाश देते हैं ? तथा आगे भी वहां वे कितने प्रकाश देगें ? उत्तर में प्रभु कहते हैं-'संखेजा चंदा पभासेंसुवा ३' हे गौतम ! वहां संख्यात चन्द्रमाओं ने पहिले प्रकाश दिया है अब भी इतने ही वे वहां प्रकाश देते हैं और आगे भी वे इतने : ही वहां प्रकाश देगें 'जाव तारागणकोडीकोडी उ सोभेसुवा ३' यावत् वहां संख्यात कोडाकोडी तारागण पहिले सुशोभित हुए हैं अब भी इतने वे वहां सुशोभित होते हैं, और आगे भी वे वहां सुशोभित होंगे, 'पुक्खरोदेणं समुद्दे वरुणवरेणं दीबेणं संपरि० वट्टे वलयागरे जाव चिट्ठइ' पुष्करोदसमुद्र के चारों ओर वरुणवरद्वीप है यह द्वीप गोल है व गौतमस्वामी प्रभुश्रीन मे पुछेछ-पुखरोदेणं भंते ! समुद्दे केवतिय चंदा पभासिसु ३'लगवन् १०४रोह समुद्रमा टसायंद्रभागास प्राश આ હેતે ? વર્તમાનમાં કેટલા ચંદ્રમાઓ ત્યાં પ્રકાશ આપે છે અને ભવિષ્યમાં કેટલા ચંદ્રમાઓ ત્યાં પ્રકાશ આપશે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'संखेज्जा चंदा पभासें सु वा ३ गौतम ! त्यो सभ्यात यद्रमामागे पडसा प्रश આ હતેા વર્તમાનમાં પણ એટલાજ ચંદ્રો ત્યાં પ્રકાશ આપે છે અને ભવિષ્યમાં सटसा द्रो त्यो १२ पापशे. 'जाव तारागण कोडी कोडी सोमेंसु वा રૂ યાવત્ સંધ્યાત કેડા કેડી તારાગણે પહેલાં ત્યાં સુશોભિત થયાહતા ? વર્તમાનમાં પણ એટલાજ કેડા કેડી તારાઓ ત્યાં સુશોભિત થાય છે. અને ભવિષ્યમાં पभु मेटमा तारामले। त्यो सुशामित थशे. 'पुक्खरोदेणं समुद्दे वरुणवरेणं दीवेणं संपरि० वट्टे वलयागारे जाव चिइ' ४२४ समुद्रनी व्यारे मा દ્વીપ છે. આ દ્વીપ ગોળ છે, અને વલયના આકાર જેવા આકાર વાળા છે. १३४१२
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy