SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्र.३ उ.३ सू.९९ मानुषोत्तरपर्वतनिरूपणम् ७७३ च णं वासाइ वा वासधराइ वा, तावं च णं अस्सि लोएत्ति पवुच्चइ, जावं च णं गेहाइ वा गेहावयणाइ वा, तावं च णं अस्सि लोएत्ति पवुच्चइ जावं च गं गामाइ वा जाव रायहाणीइ वा, तावं च णं अस्सि लोएत्ति पवुच्चइ, जावं च णं अरहंता चक्कवष्टि बलदेवा वासुदेवा पडिवासुदेवा चारणा विजाहरा समणा समणीओ सावया सावियाओ मणुया पगइभद्दया विणीया तावं च णं अस्सि लोएत्ति पवुच्चइ' यावत्कालं खलु मानुपोत्तरः पर्वतः यावद्भारतादि वर्षाणि वर्षधरपर्वताः यावच्च खलु गृहाणीति वा गृहापतनानीति वा-गृहागमनानि यावच्च आगे भी रहेगा इसीलिये इसे नित्य शाश्वत कहा गया है 'जावं च णं माणुसुत्तरे पव्वते तावं च णं अस्सिलोए ति पवुच्चति' जहां तक यह मानुषोत्तर पर्वत है वहां तक यह मानुषलोक है इस के बाद मानुषलोक नहीं है 'जावं च णं वालाति वा वासधराति वा तावं च णं अस्सिलोए त्ति पवुच्चति' जहां तक मरतादि क्षेत्र हैं वर्षधर पर्वत हैं वहाँ तक यह मनुष्यलोक है 'जावं च णं गेहाइ वा गेहावयणाति वा तावं च णं अस्सि लोएति पवुच्चति' जहां तक घर हैं, घरों में आता जाता है वहां तक मनुष्यलोक है 'जावं च णं गामाति वा जाव रायहाणीति वा तावं चणं अस्सिलोएत्ति पवुञ्चति' जहां तक गांव हैं, यावत् राजधानियां हैं वहां तक यह मनुष्यलोक है यहां यावत् शब्द से खेट कर्बट मडम्ब आदिकों का ब्रहण हुआ है 'जावं च णं अरहंता चक्कवहि बलदेवो, वासुदेवा चारणा विजाहरा समणा समणीओ साविया सावियाओ मणुया पगति भद्दगा विणीता तावं च णं तेथील तर नित्य अर्थात् शत ४९ छ. 'जावं च णं माणुसुत्तरे पव्वते तावं च णं अस्सिलोएति पवुच्चंति' न्यां सुधी २मा भानुषोत्त२ ५'त 'छ, त्यो सुधी - मनुष्यमा छे. ते पछी मनुष्य नथी. 'जावं च णं वासाति वा वासधराति वा ताब च णं असि लोएत्ति पबुच्चत्ति' न्यां सुधी भरत विगैरे क्षेत्र छ, १५२ पत छ, त्यो सुधी - मनुष्यता छ. 'जावं च णं गेहाइवा गेहावयणातिवा तावं च णं अस्सिं लोएति पवुच्चति' न्या सुधी घर छ, धरामां आवे तय छ, त्यो सुधी भनुष्यता छ, 'जावं च णं गोमाति वा जाव रायहाणीति वा तावं च णं अस्सि लोएत्ति पवुच्चति' च्या सुधी गम छे, यावत् રાજધાની છે, ત્યાં સુધી આ મનુષ્યલોક છે. અહીયાં યાવત્ શબ્દથી ખેટ, मट म विगैरेनु अ यये छ. 'जावं च णं अरहंत चकवट्टि बलदेवा, वासुदेवा पडिवासुदेवा चारणा विज्जाहरा समृणा समणीयो साविया सावियाओ मणुया पगइभद्दया विणीता ताव च णं अस्सि लोएति पवुच्चति' न्यो सुधी
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy