SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ .७७२ जीवामिगमत्र णण्णत्थ चारणेहिं वा विज्जाहरेहि वा देवकम्मुणा वा वि' अथोत्तरं च गौतम ! मानुपोत्तरं पर्व मनुष्याः कदापि नहि व्यतिबजिवन्तो वा, व्यतिव्रजन्ति वा व्यतिव्रजिष्यन्ति वा नाऽन्यत्र चारणेभ्यो विद्याधरेभ्यो देवेभ्यः सामान्याः मनुजादयोऽपि, 'से तेणटेणं गोयमा०' तत्तेनार्थेन गौतम ! अंतो मनुष्यैः उत्तरीतुमशक्यो यतस्तत एप मानुपोत्तरः कथ्यते । 'अदुत्तरं च णं जाव णिच्चे' अथोत्तरं च शाश्वतं नामधेयमस्य कदापि यन्नासीनास्ति न भविष्यतीति न, किन्त्वासीदस्ति भविष्यत्येवेति नित्यः शाश्वतः । ___ 'जावं च णं माणुमुत्तरे पव्वए तावं च णं अस्सि लोएत्ति पवुच्चइ जावं वीतिवयंति वा वीतिवइस्संति वा' इस मानुषोत्तर पर्वत के ऊपर यो इस मानुषोत्तर पर्वत के बाहर मनुष्य अपनी शक्ति से न कभी गये हैं, न जाते हैं और न जावेगें. 'णण्णत्थ चारणेहिं वा विजाहरेहिं 'वा देव कम्मुणा वा वि' किन्तु जो जंघाचारण मुनि होते हैं या विद्याचारणमुनि होते हैं वे या जिनको देव हरण कर ले जाते हैं वे मनुष्य ही उससे बाहर जाते हैं 'से तेणटेणं' गोयमा०' इसी कारण से हे गौतम ! मैंने इस का नाम मानुषोत्तर पर्वत ऐसा कहा है 'अदुत्तरं च णं जाव णिच्चेति' अथवा मानुषोत्तर ऐसा इसका नाम अनिमित्तक है क्योंकि यह नित्य है इसका यह नाम पहिले नहीं थाऐसा नहीं है अब भी नहीं है ऐसा भी नहीं है और आगे भी नहीं रहेगा ऐसा भी नहीं है अतः यह पहिले भी था अब भी है और प्रभारी नाम थकानु मे ५५ ४।२४ छे-है-'माणुसुत्तरपव्वतं मणुया ण कोइ , वितिवइंसु वा वितिवयंति वा, वितिवइस्सति वा' मा मानुषोत्तर वतनी ५२ અથવા આ માનુષેતર પર્વતની બહાર મનુષ્ય પોતાની શક્તિથી ક્યારેય ગયા .नथी. ताप नथी. मने प नही 'णण्णत्थ चारणेहिं वा विज्जाहरेहिं वा देव कम्मुणावा विधाय२५] मुनि डाय छ, अथवा विधाया मुनि હોય છે, તેઓ અથવા જેમને દેવે હરણ કરીને લઈ જાય છે, એવા મનુષ્યજ मा. भानुषोत२ पतनी महार य छ, 'से तेणटूठेणं गोयमा !! सारथी गौतम । में घुछ 3-मार्नु नाम भानुषोत्त२ ५ छ. 'अदुत्तर च णं जाव णिच्चे अथवा मानुषोत्तर से प्रभानु मा नाम तनु निमित्त વિનાનું છે, કેમકે એ નિત્ય છે. તેનું આ નામ પહેલા ન હતું તેમ નથી. વર્તમાનમાં પણ નથી તેમ પણ નથી, અને ભવિષ્યમાં પણ તે રહેશે નહી તેમ પણ નથી. તેથી એ પહેલાં પણ એ નામ વાળા હને વર્તમાનમાં પણ એજ પ્રમાણે તેનું નામ છે. અને ભવિષ્યમાં પણ એજ નામ વાળો રહેશે.
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy