SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ ३१.९९ मानुषोत्तरपर्वतनिरूपणम् ७६९ सयसहस्साई छत्तीसं च सहस्साई सत्त चोइसोत्तरे जोयणसए परिक्खेवेणं, मज्झे गिरिपरिरएण एगा जोयणकोडी बायालीसं सयसहस्साई चोचीसं च सहस्सा भट्टतेवीसे जोयणसए परिक्खेवेणं, उवरि गिरिपरिरएणं एगां जोयणकोडी बायालीसं च सयसहस्साई बत्तीसं च सहस्साई नव च बत्तीसे जोयणसए परिक्खेवेणं' हे गौतम ! ऊर्ध्वमुच्चैस्त्वेन एकविंशत्युत्तराणि सप्तदश योजनशतानि० उद्वेधेन एक क्रोशाधिक त्रिंशदुत्तराणि चत्वारि योजनशतानि २ मूले द्वाविंशत्युतराणि दशयोजनशतानि विष्कम्भेण ३ मध्ये दश त्रयोविंशानि योजनानां शतानि विष्कम्भेण४, उपरि चत्वारि चतुर्विशतानि योजनानां शतानि विष्कम्भेण अन्तर्गिरिपरिरयेणैका योजनकोटि चत्वारिंशत् शतसहस्राणि त्रिंशच्च सहस्राणि द्वे च एकोन पंचाशदधिके योजनशते किंचि द्विशेषाधिके १४२३०२४९ परिक्षेपेण बाह्यगिरिपरिरयेण तु-एका योजनकोटिः द्वाचत्वारिंशत् शत्सहस्राणि पटू त्रिंशच्च सहस्राणि चतुर्दशोत्तर सप्तयोजनशतानि १४२३६७१४ परिक्षेपेण-७ मध्ये गिरिपरिरयेण एका योजनकोटिः द्वाचत्वारिंशत् शतसहस्राणि चतुस्त्रिंशत् सहस्राणि त्रयोविंशत्यधिकानि अष्टयोजनशतानि १४२३४८२३ परिक्षेपेण-८ उपरिगिरि परिक्षेपेण एका योजनकोटिः द्वाचत्वारिंशत् शतसहस्राणि द्वात्रिंशत् हिए परिक्खेवेणं' पृथ्वी के भीतर की इसकी परिधि १४२३०२४९ योजन से कुछ अधिक है 'बाहिरगिरि परिरएणं एगा जोयणकोडी बायालीसं च सतसहस्साई छत्तीसं च सहस्साई सत्त चोदसोत्तरे जोयणसए परिक्खेवेणं' बाहिर में नीचे की परिधि-१४२३६७१४ योजन की है। 'मज्झे गिरि परिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई चोत्तीसं च सहस्सा अट्ट तेवीसे जोयणसए परिक्खेवेणं' बाहिर में बीच की परिधि १४२३४८२३ योजन की है 'उवरि गिरि परिरएणं एगा जोयणकोडी बायालीसं च सयसहस्साई बत्तीसं च सहस्साई नव य बत्तीसे जोयणसए परिक्खेवेणं' और उपर की તેની પરિધિ ૧૪૨૩૦૨૪૯) એક કરોડ બેંતાલીસ લાખ ત્રીસ હજાર બસ माग पयास योनयी ४४ पधारे छ. 'बाहिरगिरिपरिरएणं एगा जोयणकोडी बायालीसंच सतसहस्साई छत्तीसंच सहस्साई सत्त चोदसोत्तरे जोयणसए परिक्खेवेणं' महानी मा नायना परिधि १४२३१७१४/ मे४ ४२।मे ताजीस eti छत्रीस २ सातसा न यौ। याननी छ. 'उवरिगिरि परिरएणं एगा जोयणकोडी वायालीसंच सयसहस्साई नवय बत्तीसे जोयणसए परिक्खेवेणं' तेनी ઉપરની પરિધિ એક કરોડ બેંતાળીસ લાખ બત્રીસ હજાર નવસે બત્રીસ याननी. छ. 'मूले विच्छिन्ने मज्झे संखित्ते उप्पिं तणुए अंतो सण्हे मज्झे जी० ९७
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy