SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ ७५२ लीवामिगमसूत्र 'बावढि वावहिं दिवसे दिवसे उ सुक्क पक्खस्स । जं परिवड्डइ चंदो खवेइ तं चेव कालेणं' यं-यस्माद् यथा वा-चन्द्रो वर्धते तेनैव कालेन क्रमेण क्षपयति द्वापष्टिभागे विभक्त चन्द्रविमानस्याऽनपायिनौ-उपरितनौ द्वौ भागौ हित्वाऽवशिष्टस्य पञ्चदशसंख्यया भागे हृते ये चत्वारो भागास्त इह द्वापष्टि शब्दभाजः । तत्र शुक्ले चन्द्रः दिने दिने द्वापष्टिभागान द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् वर्धते, हासमेति च तथा चन्द्रः कृष्णे ॥१८॥ 'पन्नरसइभागेण य चंदं पनरसमेव तं वरइ । पन्नरसइभागेण य पुणो वि तं चेव तिक्कमइ' कृष्णपक्ष में धीरे धीरे वह उसके आवरण से युक्त होता है 'यावडिं वावहि दिवसे दिवसे उ सुक्कपक्खस्स जं परिवडई चंदो खवेह तं चेव कालेणं' चन्द्रविमान के ६२ भाग कर लेना चाहिये इनमें से चन्द्र विमान के दो उपरितम भाग सदा अनीवार्य स्वभाव होने के कारण छोड देना चाहिये बाकी के बचे हुए ६० भागों को १५ से भाजित करना चाहिये इस स्थिति में जो ४ भाग आये हैं वे यहां भव में समुदाय के उपचार से ६२ शब्द से कहे गये हैं शुक्लपक्ष में चन्द्रमा प्रतिदिन ६२ भाग तक बढता है इसका तात्पर्य यही है कि वह ४-४ भाग तक बढता है इसी तरह से वह कृष्णपक्ष में ४-४ भाग तक घटता है. 'पन्नरसइ भागेण य चंदं पन्नरसमेव तं वरइ । पन्नरसइ હોય છે. અને કૃષ્ણપક્ષમાં ધીરે ધીરે તે તેના આવરણથી યુક્ત થાય છે. કહ્યું પણ છે કે. 'बावहि बावहि दिवसे दिवसे उ सुक्कपक्खस्स । जं परिवढई चंदो खवेइ तं चेव कालेणं ॥ १ ॥ ચંદ્ર વિમાનના ૬૨ બાસઠ ભાગ કરી લેવા જોઈએ તેમાંથી ચંદ્ર વિમાનના એ ઉપરિતમભાગ સદા અનીવાર્ય સ્વભાવ હોવાથી તેને છોડી દેવા જોઈએ. બાકીના વધેલા ૬૦ સાઈઠ ભાગોને ૧૫ પંદરથી ભાગવા જોઈએ આ રીતે જે ચાર ભાગ આવે છે તે અહીંયા ભવમાં સમુદાયના ઉપચારથી ૬૨ બાસઠ શબ્દથી કહેવામાં આવેલ છે. શુકલપક્ષમાં ચંદ્રમા દરરેજ ૬૨ બાસઠ ભાગ સુધી વધે છે. આ કથનનું તાત્પર્ય એ છે કે તે ૪ ચાર ૪ ચાર ભાગ સુધી વધે છે. એ રીતે એ કૃષ્ણપક્ષમાં ૪ ચાર ભાગ સુધી ઘટે છે. કહ્યું છે કે पन्नरसइ भागेण य पुणो चंदं पन्नरसमेव तं वरइ ।। . पन्नरसइ भागेण य पुणो वि तं चेव तिक्कमइ ॥ २ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy